Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Nava Durga Stotram-नवदुर्गा स्तोत्र


Nava Durga Stotram-नवदुर्गा स्तोत्र






हरिद्राभंचतुर्वादु हारिद्रवसनविभुम् ।
पाशांकुक्षधरं देवंमोदकंदन्तमेव च ॥

देवी शैलपुत्री

वन्दे वाञ्छतलाभाय चन्द्रार्धकृतशेखरां।
वृषारुढां शूलधरां शैलपुत्री यशस्विनीं

देवी ब्रह्मचारिणी

दधाना करपद्माभ्यामक्षमाला कमण्डलू।
देवीप्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा |

देवी चन्द्रघण्टा

पिण्डजप्रवरारुढा चन्दकोपास्त्रकैर्युता।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता॥

देवी कूष्माण्डा

| सुरासम्पूर्णकलशं रुधिराप्लुतमेव च।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ।।

देवी स्कन्दमाता

सिंहासनगता नित्यं पद्माश्रितकरद्वया।
| शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी॥


देवी कात्यायनी

चन्द्रहासोज्वलकरा शार्दूलवरवाहना।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ||

देवी कालरात्रि
एकवेणिजपाकर्णपूर नग्ना खरास्थिता।
लम्बोष्ठी कर्णिकाकर्णि तैलभ्यक्तशरीरिणी ।।
| वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धनमुर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी |

देवी महागौरी

श्वेते वृषे समारुडःआ श्वेताम्बरधरा शुचिः।
महागौरी शुभम् दद्यान्महदेवप्रमोददा ॥ |

देवी सिद्धिदात्रि

सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि।
सेव्यमाना सदा भूयात् सिद्धीदा सिद्धीदायिनी॥






Post a Comment

0 Comments