Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Sankat Nashan Ganesha Stotram -संकटनाशनगणेशस्तोत्रम्

 
Sankat Nashan Ganesha Stotram-संकटनाशनगणेशस्तोत्रम्

ganpati stotra


प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् |
भक्तावासं स्मरे न्नित्यमायुः कामार्थसिद्धये || 1


प्रथमम् वक्रतुण्डम् च एकदन्तम् द्वितीयकम् |
तृतीयम् कृष्ण पिंगक्षम् च गजवक्त्रं चतुर्थकम् || 2 ||


लंबोदरम् पंचमं च षष्ठम विकटमेव च |
सप्तमं विघ्नराजेंद्रम् च धूम्रवर्णम् तथाष्टमम || 3 ||


नवमं भालचंद्रम् च दशमं तु विनायकम् |
एकादशम् गणपतिम् द्वादशम् तु गजाननम् || 4 ||


द्वादशएतानि नामानि त्रिसंध्यम यः पठेन्नरः |
न च विघ्नभ्यम् तस्य सर्वसिद्धि करं प्रभो || 5 ||


विध्यार्थी लभते विद्याम धनार्थी लभते धनम् |
पुत्रार्थी लभते पुत्रान मोक्षार्थी लभते गतिम् || 6 ||


जपेद गणपति स्तोत्रम् षडभिमासैः फलम् लभते |
संवत्सरेण सिद्धि चं लभते नात्र संशयः ||7||


अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत |
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः || 8 ||




Post a Comment

0 Comments