Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Sarva kamana siddhi Stotram-सर्वकामनासिद्धि स्तोत्रम्


Sarva kamana siddhi Stotram-सर्वकामनासिद्धि स्तोत्रम्





सर्वकामनासिद्धि स्तोत्रम्
श्री हिरण्यमयी हस्तिवाहिनी, संपत्तिशक्तिदायिनी |
मोक्षमुक्तिप्रदायिनी सद्बुद्धिशक्तिदात्रिणी || १ ||
सन्ततिसम्वृद्धिदायिनी शुभशिष्यवृन्दप्रदायिनी |
नवरत्ना नारायणी भगवती भद्रकारिणी ||२||
धर्मन्यायनीतिदा विद्याकलाकौशल्यदा |
प्रेमभक्तिवरसेवाप्रदा राजद्वारयशविजयदा || ३ ||
धनद्रव्यअन्नवस्त्रदा प्रकृति पद्मा कीर्तिदा |
सुखभोगवैभवशान्तिदा साहित्यसौरभदायिका || ४ ||
वंशवेलिवृद्धिका कुलकुटुम्बापौरुषप्रचारिका |
स्वज्ञातिप्रतिष्ठाप्रसारिका स्वजातिप्रसिद्धिप्राप्तिका ||५||
भव्यभाग्योदयकारिका रम्यदेशोदयउद्भाषिका|
सर्वकार्यसिद्धिकारिका भूतप्रेतबाधावाशिका || ६ ||
अनाथअधमोमोद्धारिका पतितपावनकारिका |
मनवाञ्छितफलदायिका सर्वनरनारीमोहनेच्छापूर्णिका || ७ ||
साधनज्ञानसंरक्षिका मुमुक्षुभावसमर्थिका |
जिज्ञासुजनज्योतिर्धरा सुपात्रमानसम्वईिका || ८ ||
अक्षरज्ञानसङ्गतिका स्वात्मज्ञानसन्तुष्टिका |
पुरुषार्थप्रतापअर्पिता पराक्रमप्रभावसमर्पिता || ९ ||
स्वावलम्बनवृत्तिवृद्धिका स्वाश्रयप्रवृत्तिपुष्टिका |
प्रतिस्पर्धीशत्रुनाशिका सर्वऐक्यमार्गप्रकाशिका || १०||
जाज्वल्यजीवनज्योतिदा षड्रिपुदलसंहारिका |
भवसिन्धुभयविदारिका संसारनाव सुकानिका || ११ ||

चौरनामस्थानदर्शिका रोगऔषाधीप्रदर्शिका |
इच्छितवस्तुप्राप्तिका उरअभिलाषापूर्णिका || १२ ||
श्री देवी मङ्गला गुरुदेवशापनिर्मूलिका |
आद्यशक्ति इन्दिरा ऋद्धिसिद्धिदा रमा || १३ ||
सिन्धुसुता विष्णुप्रिया पूर्वजन्मपापविमोचना |
दुःखदैन्यविध्नविमोचना नवग्रहदोषनिवारणा || १४ ||
ॐ ह्रीं क्लीं श्रीं श्रीसर्वकामनासिद्धि महायन्त्रदेवतास्वरुपिणी श्रीमहामाया महादेवी
महाशक्ति महालक्ष्म्यै नमो नमः। ॐ ह्रीं श्रीपरब्रह्म परमेश्वरी | भाग्यविधाता भाग्योदय
कर्ता भाग्यलेखा भगवती भाग्येश्वरी ॐ ह्रीं | कुतूहलदर्शक, पूर्वजन्मदर्शक,
भूतवर्तमानभविष्यदर्शक, पुनर्जन्मदर्शक, त्रिकालज्ञानप्रदर्शक, दैवीज्योतिष
महाविद्याभाषिणी त्रिपुरेश्वरी | अद्भुत, अपूर्व,अलौकिक,अनुपम,अद्वितिय,
सामुद्रिकविज्ञानरहस्यरागिनी, श्रीसिद्धिदायिनी | सर्वोपरिसर्वकौतुकानि दर्शय दर्शय,
हृदयेच्छित सर्वइच्छा पूरयपूरय, ॐ स्वाहा |
ॐ नमो नारायणी नवदुर्गेश्वरी | कमला, कमलशायिनी,कर्णस्वरदायिनी, कर्णेश्वरी,
अगम्य अदृश्य अगोचर अकल्प्य अमोघ अधारे,
सत्यवादिनी,आकर्षणमुखी,अवनीआकर्षिणी, मोहनमुखी,महिमोहिनी,वश्यमुखी,
विश्ववशीकरणी, राजमुखी, जगजादुगरणी, सर्वनरनारीमोहनवश्यकारिणी, मम करणे
अवतरअवतर, नग्नसत्य कथय कथय | अतीत अनाम वर्तनम् | मातृ मम नयने
दर्शन |
ॐ नमो श्रीकरणेश्वरी देवी सुरा शक्तिदायिनी | मम सर्वेप्सित सर्वकार्यसिद्धि कुरु कुरु
स्वाहा।
'ऐं ह्रीं क्लीं श्रीमहामाया महाशक्ति महालक्ष्मी महादेव्यै विच्चेविच्चे श्रीमहादेवी
महालक्ष्मी महामाया महाशक्त्यै क्लीं ह्रीं ऐं श्रीं ॐ।

ॐ श्री पारिजातपुष्पगुच्छधारिण्यै नमः |
ॐ श्री ऐरावतहस्तिवाहिन्यै नमः।
ॐ श्री कल्पवृक्षफलभक्षिण्यै नमः।
ॐ ॐ श्रीकामदुर्गा पयःपानकारिण्यै नमः।
ॐ श्री नन्दनवनविलासिन्यै नमः |
ॐ श्री सुरगंगाजलविहारिण्यै नमः |
ॐ श्री मन्दारसुमनहारशोभिन्यै नमः।
ॐ श्री देवराजहंसलालिन्यै नमः।
ॐ श्री अष्टदलकमलयन्त्ररूपिण्यै नमः।
ॐ श्री वसंतविहारिण्यै नमः।
ॐ श्री सुमनसरोजनिवासिन्यै नमः।
ॐ श्री कुसुमकुञ्ज भोगिन्यै नमः।

ॐ श्री पुष्पपुजवासिन्यै नमः।
ॐ श्री रतिरूपवरगंजनायै नमः।
ॐ श्री त्रिलोकपालिन्यै नमः।
ॐ श्री स्वर्गमृत्युपातालभुमिराजकन्यै नमः |
ॐ श्री लक्ष्मीयन्त्रेभ्यो नमः।
ॐ श्रीशक्तियंत्रेभ्यो नमः |
ॐ श्रीदेवीयन्त्रेभ्यो नमः।
ॐ श्रीरसेश्वरीयंत्रेभ्यो नमः |
ॐ श्रीऋद्धियंत्रेभ्यो नमः|
ॐ श्रीसिद्धियंत्रेभ्यो नमः|

ॐ श्री लक्ष्मीयन्त्रेभ्यो नमः |
श्रीशक्तियंत्रेभ्यो नमः।
ॐ श्रीदेवीयन्त्रेभ्यो नमः|
ॐ श्रीरसेश्वरीयंत्रेभ्यो नमः।
ॐ श्रीऋद्धियंत्रेभ्यो नमः।
ॐ श्रीसिद्धियंत्रेभ्यो नमः।
ॐ श्रीकीर्तिदायंत्रेभ्यो नमः|
ॐ श्रीप्रीतिदायंत्रेभ्यो नमः |
ॐ श्रीइन्दिरायंत्रेभ्यो नमः।
ॐ श्रीकमलायंत्रेभ्यो नमः।
ॐ श्रीहिरण्यवर्णयंत्रेभ्यो नमः |
ॐ श्रीरत्नगर्भायंत्रेभ्यो नमः |
ॐ श्रीसुवर्णयंत्रेभ्यो नमः।
ॐ श्रीसुप्रभायंत्रेभ्यो नमः।
ॐ श्रीपकनीयंत्रेभ्यो नमः।
ॐ श्रीराधिकायंत्रेभ्यो नमः।
ॐ श्रीपनयंत्रेभ्यो नमः।
ॐ श्रीरमायंत्रेभ्यो नमः।
ॐ श्रीलज्जायंत्रेभ्यो नमः।
ॐ श्रीजयायंत्रेभ्यो नमः|
ॐ श्रीपोषिणीयंत्रेभ्यो नमः|
ॐ श्रीसरोजिनीयंत्रेभ्यो नमः।
ॐ श्रीहस्तिवाहिनीयंत्रेभ्यो नमः।
ॐ श्रीगरुड़वाहिनीयंत्रेभ्यो नमः।

ॐ श्रीसिंहासनयंत्रेभ्यो नमः |
ॐ श्रीकमलासनयंत्रेभ्यो नमः।
ॐ श्रीरुष्टिणीयंत्रेभ्यो नमः।
ॐ श्रीपुष्टिणीयंत्रेभ्यो नमः।
ॐ श्री तुष्टिनीयंत्रेभ्यो नमः।
ॐ श्रीवृद्धिनीयंत्रेभ्यो नमः।
ॐ श्रीपालिनीयंत्रेभ्यो नमः |
ॐ श्रीपोषिणीयंत्रेभ्यो नमः।
ॐ श्रीरक्षिणीयंत्रेभ्यो नमः।
ॐ श्रीवैष्णवीयंत्रेभ्यो नमः।
श्री मानवेष्टाभ्यो नमः।
श्रीसुरेराष्टाभ्यो नमः।
श्रीकबेराष्टाभ्यो नमः।
श्रीत्रिलोकाष्टाभ्यो नमः।
श्रीमोक्षयंत्रेभ्यो नमः।
श्रीभुक्तियंत्रेभ्यो नमः।
श्रीकल्याणयंत्रेभ्यो नमः।
श्रीनवार्णयंत्रेभ्यो नमः।
श्रीअक्षस्थानयंत्रेभ्यो नमः।
श्रीसुरस्थानयंत्रेभ्यो नमः।
श्रीप्रज्ञावतीयंत्रेभ्यो नमः।
श्रीपद्मावतीयंत्रेभ्यो नमः।

ॐ श्रीं ह्रीं क्लीं श्रीं श्रीमहामायादेवी महाशक्ति महालक्ष्मीस्वरूपा
श्री सर्वकामनासिद्धि महायन्त्रदेवताभ्यो नमः।
ॐ विष्णुपत्नी क्षमादेवी माध्वी च माधव प्रिया |
लक्ष्मी प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ||
ॐ महालक्ष्मी च विद्महे विष्णुपत्नि च धीमहि तन्नो लक्ष्मी प्रचोदयात् ||
मम सर्वकार्यसिद्धिं कुरु कुरु स्वाहा ||
|| सर्वकामना सिद्धि स्तोत्र संपूर्ण ||



Post a Comment

0 Comments