Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Batuk Bhairav Stotra- बटुक भैरव स्तोत्र

 

Batuk Bhairav Stotra- बटुक भैरव स्तोत्र -श्री बटुक-भैरव-अष्टोत्तर-शत-नाम-स्तोत्र




 
(क) ध्यान
 
वन्दे बालं स्फटिक-सदृशम्, कुन्तलोल्लासि-वक्त्रम्।
 
दिव्याकल्पैर्नव-मणि-मयैः, किंकिणी-नूपुराढ्यैः।।
 
 
दीप्ताकारं विशद-वदनं, सुप्रसन्नं त्रि-नेत्रम्।
 
हस्ताब्जाभ्यां बटुकमनिशं, शूल-दण्डौ दधानम्।।
 
(ख) मानस-पूजन
 
उक्त प्रकार ‘ध्यान’ करने के बाद श्रीबटुक-भैरव का मानसिक पूजन करे-
 
ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।
 
 
ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।
 
 
ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये घ्रापयामि नमः।
 
 
ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये निवेदयामि नमः।
 
 
ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।
 
(ग) मूल-स्तोत्र
 
ॐ भैरवो भूत-नाथश्च, भूतात्मा भूत-भावनः।
 
क्षेत्रज्ञः क्षेत्र-पालश्च, क्षेत्रदः क्षत्रियो विराट्।।१
 
 
श्मशान-वासी मांसाशी, खर्पराशी स्मरान्त-कृत्।
 
रक्तपः पानपः सिद्धः, सिद्धिदः सिद्धि-सेवितः।।२
 
 
कंकालः कालः-शमनः, कला-काष्ठा-तनुः कविः।
 
त्रि-नेत्रो बहु-नेत्रश्च, तथा पिंगल-लोचनः।।३
 
 
शूल-पाणिः खड्ग-पाणिः, कंकाली धूम्र-लोचनः।
 
अभीरुर्भैरवी-नाथो, भूतपो योगिनी-पतिः।।४
 
 
धनदोऽधन-हारी च, धन-वान् प्रतिभागवान्।
 
नागहारो नागकेशो, व्योमकेशः कपाल-भृत्।।५
 
 
कालः कपालमाली च, कमनीयः कलानिधिः।
 
त्रि-नेत्रो ज्वलन्नेत्रस्त्रि-शिखी च त्रि-लोक-भृत्।।६
 
 
त्रिवृत्त-तनयो डिम्भः शान्तः शान्त-जन-प्रिय।
 
बटुको बटु-वेषश्च, खट्वांग-वर-धारकः।।७
 
 
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः।
 
धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डु-लोचनः।।८
 
 
प्रशान्तः शान्तिदः शुद्धः शंकर-प्रिय-बान्धवः।
 
अष्ट-मूर्तिर्निधीशश्च, ज्ञान-चक्षुस्तपो-मयः।।९
 
 
अष्टाधारः षडाधारः, सर्प-युक्तः शिखी-सखः।
 
भूधरो भूधराधीशो, भूपतिर्भूधरात्मजः ।।१०
 
 
कपाल-धारी मुण्डी च, नाग-यज्ञोपवीत-वान्।
 
जृम्भणो मोहनः स्तम्भी, मारणः क्षोभणस्तथा ।।११
 
 
शुद्द-नीलाञ्जन-प्रख्य-देहः मुण्ड-विभूषणः।
 
बलि-भुग्बलि-भुङ्-नाथो, बालोबाल-पराक्रम ।।१२
 
 
सर्वापत्-तारणो दुर्गो, दुष्ट-भूत-निषेवितः।
 
कामीकला-निधिःकान्तः, कामिनी-वश-कृद्वशी ।।१३
 
 
जगद्-रक्षा-करोऽनन्तो, माया-मन्त्रौषधी-मयः।
 
सर्व-सिद्धि-प्रदो वैद्यः, प्रभ-विष्णुरितीव हि ।।१४
 
।।फल-श्रुति।।
 
अष्टोत्तर-शतं नाम्नां, भैरवस्य महात्मनः।
 
मया ते कथितं देवि, रहस्य सर्व-कामदम् ।।१५
 
 
य इदं पठते स्तोत्रं, नामाष्ट-शतमुत्तमम्।
 
न तस्य दुरितं किञ्चिन्न च भूत-भयं तथा ।।१६
 
 
न शत्रुभ्यो भयं किञ्चित्, प्राप्नुयान्मानवः क्वचिद्।
 
पातकेभ्यो भयं नैव, पठेत् स्तोत्रमतः सुधीः ।।१७
 
 
मारी-भये राज-भये, तथा चौराग्निजे भये।
 
औत्पातिके भये चैव, तथा दुःस्वप्नजे भये ।।१८
 
 
बन्धने च महाघोरे, पठेत् स्तोत्रमनन्य-धीः।
 
सर्वं प्रशममायाति, भयं भैरव-कीर्तनात्।।१९
 
।।क्षमा-प्रार्थना।।
 
आवाहनङ न जानामि, न जानामि विसर्जनम्।
 
पूजा-कर्म न जानामि, क्षमस्व परमेश्वर।।
 
 
मन्त्र-हीनं क्रिया-हीनं, भक्ति-हीनं सुरेश्वर।
 
मया यत्-पूजितं देव परिपूर्णं तदस्तु मे।।
 

श्री बटुक-बलि-मन्त्रः || Shree Batuk Bhairav Bali Mantra

 
घर के बाहर दरवाजे के बायीं ओर दो लौंग तथा गुड़ की डली रखें । निम्न तीनों में से किसी एक मन्त्र का उच्चारण करें –
 
१॰ “ॐ ॐ ॐ एह्येहि देवी-पुत्र, श्री मदापद्धुद्धारण-बटुक-भैरव-नाथ, सर्व-विघ्नान् नाशय नाशय, इमं स्तोत्र-पाठ-पूजनं सफलं कुरु कुरु सर्वोपचार-सहितं बलि मिमं गृह्ण गृह्ण स्वाहा, एष बलिर्वं बटुक-भैरवाय नमः।”
 
२॰ “ॐ ह्रीं वं एह्येहि देवी-पुत्र, श्री मदापद्धुद्धारक-बटुक-भैरव-नाथ कपिल-जटा-भारभासुर ज्वलत्पिंगल-नेत्र सर्व-कार्य-साधक मद्-दत्तमिमं यथोपनीतं बलिं गृह्ण् मम् कर्माणि साधय साधय सर्वमनोरथान् पूरय पूरय सर्वशत्रून् संहारय ते नमः वं ह्रीं ॐ ।।”
 
३॰ “ॐ बलि-दानेन सन्तुष्टो, बटुकः सर्व-सिद्धिदः। रक्षां करोतु मे नित्यं, भूत-वेताल-सेवितः।।”


Post a Comment

0 Comments