Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Chandra Stotram-चन्द्र स्तोत्र ||

 

 Chandra Stotram-चन्द्र स्तोत्र ||






श्वेताम्बर: श्वेतवपु: किरीटी, श्वेतद्युतिर्दण्डधरो द्विबाहु: ।
 चन्द्रो मृतात्मा वरद: शशांक:, श्रेयांसि मह्यं प्रददातु देव: ।।1।। 
दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम । 
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम ।।2।।
क्षीरसिन्धुसमुत्पन्नो रोहिणी सहित: प्रभु: ।
हरस्य मुकुटावास: बालचन्द्र नमोsस्तु ते ।।3।।
सुधायया यत्किरणा: पोषयन्त्योषधीवनम ।
सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम ।।4।।
राकेशं तारकेशं च रोहिणीप्रियसुन्दरम ।
ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहु: ।।5।।
 इति मन्त्रमहार्णवे चन्द्रमस: स्तोत्रम 





Post a Comment

0 Comments