Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Devi Aparadha Kshama Stotram-देवी अपराध क्षमा स्तोत्र ||

  Devi Aparadha Kshama Stotram-देवी अपराध क्षमा स्तोत्र ||






न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो
 
न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः ।
 
 
न जाने मुद्रास्ते तदापि च न जाने विलपनं
 
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ 1॥
 
 
विधेरज्ञानेन द्रविणविरहेणालसतया
 
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
 
 
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
 
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥2॥
 
 
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
 
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
 
 
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
 
कुपुत्रो जायते क्वचिदपि कुमाता न भवति ॥3॥
 
 
जगन्मातर्मातस्तव चरणसेवा न रचिता
 
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
 
 
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
 
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 4॥
 
 
परित्यक्ता देवा विविधविधसेवाकुलतया
 
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
 
 
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
 
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ 5॥
 
 
श्र्वपाको जल्पा को भवति मधुपाकोपमगिरा
 
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
 
 
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
 
जनःको जानीते जनानि जपनीयं जपविधौ ॥ 6॥
 
 
चिताभस्मालेपो गरलमशनं दिक्पटधरो
 
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
 
 
कपाली भूतेशो भजति जगदीशैकपदवीं
 
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ 7॥
 
 
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
 
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
 
 
अतस्त्वां संयाचे जननि जननं यातु मम वै
 
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ 8॥
 
 
नाराधितासि विधिना विविधोपचारैः
 
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
 
 
श्यामे त्वव यदि किञ्चन मय्यनाथे
 
धत्से कृपामुचितमम्ब परं तवैव ॥ 9॥
 
 
आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि ।
 
नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरन्ति ॥ 10॥
 
 
जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
 
अपराधपरम्परावृत्तं न हि माता समुपेक्षते सुतम् ॥ 11॥
 
 
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।


एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु ॥ 12॥
 





Post a Comment

0 Comments