Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Karthaveeryarjuna Dwadasa Stotram - कार्तवीर्यार्जुन द्वादश नाम स्तोत्र ||

 Kartviryarjun Dwadash Naam Stotram || Karthaveeryarjuna Dwadasa Stotram - 

कार्तवीर्यार्जुन द्वादश नाम स्तोत्र ||









कार्तवीर्यार्जुन द्वादश नाम स्तोत्र || Kartviryarjun Dwadash Naam Stotram || Karthaveeryarjuna Dwadasa Stotram


कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
 
तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥ १॥
 
 
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।
 
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २॥
 
 
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।
 
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ३॥
 
 
सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः ।
 
आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ४॥
 
 
सहस्रबाहुसशरं महितं सचापं रक्ताम्बरं रक्तकिरीटकुण्डलम् ।
 
चोरादि-दुष्टभय-नाशं इष्टदं तं ध्यायेत् महाबल-विजृम्भित-कार्तवीर्यम् ॥ ५॥
 
 
यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।
 
यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान्᳚ ॥ ६॥
 
 
हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् ।
 
वाञ्चितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि ॥ ७॥
 
 
॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् ॥
 
 
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
 
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥ 1
 
 
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः ।
 
यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥ 2
 
 
पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः ।
 
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ 3
 
 
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
 
जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥ 4
 
 
कार्तवीर्यः सहस्राक्षः कृतवीर्यसुतः बली ।
 
सहस्रबाहुः शत्रुघ्नः रक्तवासा धनुर्धरः ॥ १॥
 
 
रक्तगन्धो रक्तमाल्यः राजा स्मर्तुरभीष्टदः ।
 
द्वादशैतानि नामानि कार्तवीर्यस्य यः स्मरेत् ॥ २॥
 
 
अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः ।
 
सम्पदस्तस्य जायन्ते जनास्तस्य वशो सदा ॥ ३॥
 
 
॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् सम्पूर्णम् ॥



Karthaveeryarjuna Dwadasa Stotram In English






Om Karthaveeryarjuno Nama Raja Baahu Sahasravan

Thasya Smarana Mathrena Gatham Nashtam Cha Labhyathe    1

s

Kartavirya: Khaldveshi Kritviryasuto Bali.
Sahasrabahu: Shatrughno Raktvasa Dhanurdhwara 2

Raktagandho Raktamalyo Raja Smarturabhishtadah.
 
Dvadshaitani naamani kartaviryasya yah pathet. 3

Sampadastra Jayante Janastatra Vashgath.
 
Anayatyashu  dhoor kshemalabhayutam priyam 4

Sahasrabahusharam mahitam sachapam raktambaram raktakiritkundalam.
 
Choradi-dushtbhay-nashanam ishtadam tan dhyayet mahabala-vijrambhit-kartaviryam. 5

Yasya Smarana Mathrena Sarva Dukha Kshayo  bhavet.
 
yanamani mahaviryaश्charjunah kritaviryavan . 6
 
 
Haihayadhipate: Stotram Sahasravritkaritham.
 
Vanchitarthapradam nrunam swarajya sukrtam   Yedi  7
Ithi Kartha Veeryarjuna Dwadasa Nama Stotram Sampoornam


Arjuna: kritaviryasya saptadwipeeshwarobhavat.
 
Dattatreyaadhereranshat attained yoga mahagunah

Na nunam kartaviryasya gatim yasyanti parthivah.
 
Yagyadanatapoyogshrutaviryajayadibhih 2

Panchashiti Sahasrani Hayvyahatabalah Samah.
 
Anashtavitsamno bubhujeakshayashadvsu 3

Tasya Putra Sahasreshu Panchaivorvarita Mridhe.
 
Jayadhwajah Shursheno Vaishabho Madhurojitah. 4

Kartavirya: Sahasrakshah: Kritaviryasu: Bali
 
Sahasrabahu: Shatrughna: Raktavasa Archer: Om  1


Ktagandho raktamalyah  Raja smarturabhishtadah.
 
Dvadashaitani naamani kartaviryasya yaha smeret 2॥

Anastavyata Tasya Nastasya Punaragamah.
 
Sampadastasya Jayante Janastasya Vasho sadha. 3
 
 
. Iti Kartavirya Dwadshanam Stotram Sampoornam.









Post a Comment

0 Comments