Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Mahakali Ashtottara Shatanama Stotram-महाकाली अष्टोत्तर शतनाम स्तोत्रम

 Mahakali Ashtottara Shatanama Stotram-महाकाली अष्टोत्तर शतनाम स्तोत्रम 





भैरवोवाच शतनाम प्रवक्ष्यामि कालिकाय वरानने ।
यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥
॥ अथ स्तोत्रम् ॥
काली कपालिनी कान्ता कामदा कामसुन्दरी ।
कालारात्रिः कालिका च कालभैरव पूजिता ॥
क्रुरुकुल्ला कामिनी च कमनीय स्वभाविनी ।
कुलीना कुलकत्रीं च कुलवर्त्म प्रकाशिनी ॥
कस्तूरिरसनीला च काम्या कामस्वरूपिणी ।
ककारवर्णनिलया कामधेनुः करालिका ॥
कुलकान्ता करालस्या कामार्त्ता च कलावती ।
कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥
कुलजा कुलमन्या च कलहा कुलपूजिता ।
कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी ॥
कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी ।
कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता ॥
काश्यापी कृष्णमाता च कुलिशाङ्गी कला तथा ।
क्रीं रूपा कुलगम्या च कमला कृष्णपूजिता ॥
कृशाङ्गी किन्नरी कत्रीं कलकण्ठी च कार्तिकी ।
कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी ॥
कलस्त्री कीर्तिका कृत्या कीर्तिश्च कुलपालिका ।
कामदेवकला कल्पलता कामाङ्गवर्द्धिनी ॥
कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका ।
कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी ॥
कुमारीपूजनरता कुमारीगणशोभिता ।
कुमारीरञ्जनरता कुमारीव्रतधारिणी ॥
कङ्काली कमनीया च कामशास्त्रविशारदा ।
कपालखट्वाङ्गधरा कालभैरवरूपिणी ॥
कोटरी कोटराक्षी च काशीकैलासवासिनी ।
कात्यायनी कार्यकरी काव्यशास्त्र प्रमोदिनी ॥
कामाकर्षणरूपा च कामपीठनिवासिनी ।
कङिकनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥
कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्द्धिनी, कुम्भस्तनी कलाक्षा च काव्या कोकनदप्रिया ।
कान्तारवासि कान्तिश्च कठिना कृष्णवल्लभा ॥
॥ फलश्रुति इति ॥
ते कथितम् देवि गुह्याद् गुह्यतरम् परम् ।
प्रपठेद्य इदम् नित्यम् कालीनाम शताष्टकम् ॥
त्रिषु लोकेषु देवेशि तस्यासाध्यम् न विद्यते ।
प्रातः काले च मध्याह्ने सायाह्ने च सदा निशि ॥
यः पठेत्परया भक्त्या कालीनाम शताष्टकम् ।
कालिका तस्य गेहे च संस्थानम् कुरुते सदा ॥
शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः ।
वह्निमध्ये च संग्रामे तथा प्राणस्य संशये ॥
शताष्टकम् जपेन्मंत्री लभते क्षेममुत्तमम्, कालीं संस्थाप्य विधिवत्श्रुत्वा नामशताष्टकैः ।
साधकः सिद्धिमाप्नोति कालिकायाः प्रसादतः ॥









Post a Comment

0 Comments