Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Mangla Gauri Stotram-मंगला गौरी स्तोत्र |

 

 Mangla Gauri Stotram | Mangala  Stotra-मंगला गौरी स्तोत्र |




 Mangla Gauri Stotram |-मंगला गौरी स्तोत्र |


ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके ।
 
हारिके विपदार्राशे हर्षमंगल कारिके ॥
 
 
हर्षमंगल दक्षे च हर्षमंगल दायिके ।
 
शुभेमंगल दक्षे च शुभेमंगल चंडिके ॥
 
 
मंगले मंगलार्हे च सर्वमंगल मंगले ।
 
सता मंगल दे देवि सर्वेषां मंगलालये ॥
 
 
पूज्ये मंगलवारे च मंगलाभिष्ट देवते ।
 
पूज्ये मंगल भूपस्य मनुवंशस्य संततम् ॥
 
 
मंगला धिस्ठात देवि मंगलाञ्च मंगले।
 
संसार मंगलाधारे पारे च सर्वकर्मणाम् ॥
 
 
देव्याश्च मंगलंस्तोत्रं यः श्रृणोति समाहितः।
 
प्रति मंगलवारे च पूज्ये मंगल सुख-प्रदे ॥
 
 
तन्मंगलं भवेतस्य न भवेन्तद्-मंगलम् ।
 
वर्धते पुत्र-पौत्रश्च मंगलञ्च दिने-दिने ॥
 
 
मामरक्ष रक्ष-रक्ष ॐ मंगल मंगले ।
 
॥ इति मंगलागौरी स्तोत्रं सम्पूर्णं ॥
 





Post a Comment

0 Comments