Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Rahu Stotram-राहु स्तोत्र ||

 

 Rahu Stotram || Rahu Graha Stotram || Rahu Stotra-राहु स्तोत्र ||





राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः । 

अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥ 


रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुमीतिदः । 

ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥ २ ॥ 


कालदृष्टिः कालरुपः श्रीकष्ठह्रदयाश्रयः । 

विधुंतुदः सैंहिकेयो घोररुपो महाबलः ॥ ३ ॥ 


ग्रहपीडाकरो द्रंष्टी रक्तनेत्रो महोदरः । 

पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः ॥ ४ ॥ 


यः पठेन्महती पीडा तस्य नश्यति केवलम् । 

विरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥ ५ ॥ 


ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् । 

सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६ ॥ 


॥  इति श्रीस्कन्दपुराणे राहुस्तोत्रं संपूर्णम् ॥





Post a Comment

0 Comments