Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Rin Harta Shri Ganesh Stotra -ऋणहर्ता गणेश स्तोत्र

Rin Harta Shri Ganesh Stotra -ऋणहर्ता गणेश स्तोत्र





ध्यान

 

ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम्।

ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम्।।

 

।।मूल-पाठ।।

 

सृष्ट्यादौ ब्रह्मणा सम्यक् पूजित: फल-सिद्धए।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।1

 

त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चित:।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।2

 

हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चित:।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।3

 

महिषस्य वधे देव्या गण-नाथ: प्रपुजित:।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।4

 

तारकस्य वधात् पूर्वं कुमारेण प्रपूजित:।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।5

 

भास्करेण गणेशो हि पूजितश्छवि-सिद्धए।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।6

 

शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायक:।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।7

 

पालनाय च तपसां विश्वामित्रेण पूजित:।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।8

 

इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं,

एक-वारं पठेन्नित्यं वर्षमेकं सामहित:।

दारिद्र्यं दारुणं त्यक्त्वा कुबेर-समतां व्रजेत्।।


॥ Dhyan ॥
Sindoor-varnam Dvi-bhujam Ganesham Lambodaram Padma-dale Nivishtam ।
Brahmadi-devaih Pari-sevyamanam Siddairyutam Tam Pranami Devam ॥

॥ Mool-path ॥
Srishtyadau Brahmana Samyak Poojit: Phal-siddhe ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Tripurasya Vadhat Poorvam Shambhuna Samygarchit: ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Hiranya-kashyapvadinan Vadharthe Vishnunarchit: ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Mahishasy Vadhe Devya Gan-nath: Prapujit: ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Tarakasy Vadhat Poorvan Kumaren Prapoojit: ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Bhaskaren Ganesho Hi Poojitashchhavi-siddhe ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Shashina Kanti-vrddhayarthan Poojito Gan-nayak: ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Palanay Ch Tapasan Vishwamitren Poojit: ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Idan Twrn-har-stotran Teevra-daridraya-nashanan,
Ek-baram Pathenityam Barshmekam Samhitah : ।
Daridryan Darunan Tyaktva Kuber-samatan Vrajet ॥








Post a Comment

0 Comments