Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Sri Ashtalaxmi Stotram -श्री अष्टलक्ष्मी स्तोत्र

 

 Sri Ashtalaxmi Stotram || Sri Ashta Lakshmi Stotram-श्री अष्टलक्ष्मी स्तोत्र ||







१. धनलक्ष्मी : 

 
या देवी सर्वभूतेषु पुष्टिरूपेण संस्थिता ।
 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१॥
 

२. विद्यालक्ष्मीः 

 
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥२॥
 
 

३. धान्यलक्ष्मीः 

 
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥३॥
 

४. वीरलक्ष्मीः 

 
या देवी सर्वभूतेषु पुष्टिरूपेण संस्थिता ।
 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥४॥
 

५. सौभाग्यलक्ष्मीः

 
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥५॥
 
 

६. सन्तानलक्ष्मीः 

 
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥६॥
 

७. कारुण्यलक्ष्मीः

 
या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥७॥
 
 

८. महालक्ष्मीः

 
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥८॥



 

Post a Comment

0 Comments