Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Sri Lakshmi Narsimha Dwadasanama Stotram-श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम् ||

 

 Sri Lakshmi Narsimha Dwadasanama Stotram-श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम् ||








अस्य श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः

 
अनुष्टुप् छन्दः , श्री लक्ष्मीनृसिंहो देवता, श्री लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः
 
प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी।
 
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥१॥
 
 
पञ्चमं नारसिंहशच षष्ठः कश्यपमर्दनः।
 
सप्तमो यातुहंता च अष्टमो देववल्लभः॥२॥
 
 
ततः प्रह्लादवरदो दशमोऽनंतहंतकः।
 
एकादशो महारुद्रः द्वादशो दारुणस्तथा॥३॥
 
 
द्वादशैतानि नृसिंहस्य महात्मनः।
 
मन्त्रराज इति प्रोक्तं सर्वपापविनाशनम् ॥४॥
 
 
क्षयापस्मारकुष्ठादि तापज्वर निवारणम्।
 
राजद्वारे महाघोरे संग्रामे च जलांतरे ॥५॥
 
 
गिरिगह्वरकारण्ये व्याघ्रचोरामयादिषु।
 
रणे च मरणे चैव शमदं परमं शुभम्॥६॥
 
 
शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात्।
 
आवर्तयन् सहस्रं तु लभते वाञ्छितं फलम् ॥७॥




 

Post a Comment

0 Comments