Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Sri Mangal Chandika Stotram-श्री मंगल चंडिका स्तोत्रम्

 

 Sri Mangal Chandika Stotram-श्री मंगल चंडिका स्तोत्रम्

 
 





।। श्री मंगलचंडिकास्तोत्रम् ।।
 
ध्यान
 
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके I 
 
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः II 
 
 
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः I
 
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् II
 
 
मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः I
 
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् II 
 
 
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् I 
 
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् II 
 
 
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् I
 
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् II 
 
 
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् I
 
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् II 
 
 
ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् I 
 
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् II 
 
 
संसारसागरे घोरे पोतरुपां वरां भजे II 
 
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने I
 
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः II
 
 
|| शंकर उवाच ||
 
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके I
 
हारिके विपदां राशेर्हर्षमङ्गलकारिके II
 
 
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके I 
 
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके II
 
 
मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले I 
 
सतां मन्गलदे देवि सर्वेषां मन्गलालये II
 
 
पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते I 
 
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् II
 
 
मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले I 
 
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि II
 
 
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् I 
 
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे II
 
 
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् I
 
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः II
 
 
देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः I
 
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् II
 
II इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम् II




 

Post a Comment

0 Comments