Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Ananda Lahari In English- आनन्दलहरी

 Ananda Lahari In English- आनन्दलहरी 





bhavāni stotum tvām prabhavati caturbhirna vadanaiḥ
prajānāmīšānastripuramathanaḥ pañcabhirapi |
na şadbhiḥ sēnānīrdaśaśatamukhairapyahipati-
stadānyēșām kēşām kathaya kathamasminnavasaraḥ || 1 ||


ghịtakşīradrākṣāmadhumadhurimā kairapi padaiḥ
višişyānākhy?yo bhavati rasanāmātra vișayaḥ||
tathā tē saundaryam paramaśivadựnmātravișayaḥ
kathankāram brūmaḥ sakalanigamāgõcaraguņē || 2 ||


mukhē tē tāmbūlam nayanayugalē kajjalakalā
lalātē kāśmīram vilasati galē mauktikalatā|
sphuratkāñci śāțī pịthukațitațē hāțakamayi
bhajāmi tvām gaurīſ nagapatikiśõrīmaviratam || 3 ||


virājanmandāradrumakusumahārastanatați
nadadvīņānādaśravaņavilasatkundalaguņā
natāngi mātangi ruciragatibhangi bhagavati
sati sambhörambhõruhacațulacakṣurvijayatē || 4 ||


navīnārkabhrājanmaņikanakabhūşaņaparikarai-
rvịtāngi sārangiruciranayanāngikītaśivā||
tațitpītā pītāmbaralalitamañjīrasubhagā
mamāparņā pārņā niravadhisukhairastu sumukhi | 5 |


himādrēḥ sambhūtā sulalitakaraiḥ pallavayutā
supuşpā muktābhirbhramarakalitā cālakabharaiḥ||
kịtasthāņusthānā kucaphalanatā sūktisarasă
rujāṁ hantrī gantrī vilasati cidānandalatikā || 6 ||

saparņāmākīrṇāṁ katipayaguņaiḥ sādaramiha
śrayantyanyē vallim mama tu matirēvam vilasati||
aparņaikā sēvyā jagati sakalairyatparivítaḥ
purāņo:'pi sthāņu” phalati kila kaivalyapadavīm || 7 ||

vidhātrī dharmāņāṁ tvamasi sakalāmnāyajanani
tvamarthānāſ mūlam dhanadanamanīyānghrikamalē ||
tvamādiḥ kāmānām janani kįtakandarpavijayē
satāṁ muktērbījam tvamasi paramabrahmamahişi || 8 ||

prabhūtā bhaktistē yadapi na mamālālamanasa-
stvayā tu śrīmatyā sadayamavalōkyō:'hamadhunā||
payodaḥ pānīyam dišati madhuraṁ cātakamukhē
bhịśam sankē kairvā vidhibhiranunītā mama matiḥ || 9 ||

kịpāpāngālõkaṁ vitara tarasā sādhucaritë
na tē yuktõpēkņā mayi saraṇadikṣāmupagatē||
na cēdiştam dadyādanupadamaho kalpalatikā
viśēşaḥ sāmānyaiḥ kathamitaravallīparikaraiḥ || 10 ||

mahāntaṁ viśvāsaṁ tava caraṇapankēruhayugē
nidhāyānyannaivāśritamiha mayā daivatamumē|
tathāpi tvaccēto yadi mayi na jāyēta sadayam
nirālambo lambõdarajanani kam yāmi śaraṇam || 11 |||

ayaḥ sparśē lagnañ sapadi labhatē hēmapadavim
yathā rathyāpāthaḥ śuci bhavati gangaughamilitam|
tathā tattatpāpairatimalinamantarmama yadi
tvayi prēmņāsaktam kathamiva na jāyēta vimalam || 12 ||

tvadanyasmādicchāvişayaphalalābhē na niyama-
stvamajñānāmicchādhikamapi samarthā vitaraņē |
iti prāhuḥ prāñcaḥ kamalabhavanādyāstvayi mana-
stvadāsaktam naktandivamucitamīśāni kuru tat || 13 ||

sphurannānāratnasphatikamayabhittipratiphala-
ttvadākāram cañcacchaśadharakalāsaudhaśikharam||
mukundabrahmēndraprabhịtiparivāram vijayatē
tavāgāram ramyam tribhuvanamahārājagghiņi || 14 ||

nivāsaḥ kailāsē vidhisatamakhādyāḥ stutikarāḥ
kutumbam trailõkyam krtakarapuțaḥ siddhinikaraḥ|
mahēśaḥ prāņēśastadavanidharādhīšatanayē
na tē saubhāgyasya kvacidapi manāgasti tulanā || 15 ||

vęso výddho yānam visamaśanamāśā nivasanam
śmaśānam krīdābhūrbhujaganivaho bhūşaņavidhiḥ
samagrā sāmagrī jagati viditaiva smararipo-
ryadētasyaiśvaryam tava janani saubhāgyamahimā || 16 ||

aśēșabrahmāņdapralayavidhinaisargikamatiḥ
śmaśānēşvāsīnaḥ kṣtabhasitalēpaḥ paśupatiḥ||
dadhau kanthē hālāhalamakhilabhūgõlakịpayā
bhavatyāḥ sangatyāḥ phalamiti ca kalyāņi kalayē || 17 ||

tvadīyam saundaryam niratiśayamālõkya parayā
bhiyaivāsīdgangā jalamayatanuḥ śailatanayē |
tadētasyāstasmādvadanakamalam vīkşya krpayā
pratisthāmātanvannijaśirasivāsēna giriśaḥ || 18 ||

viśālaśrīkhaņdadravamrgamadākirnaghusrņa-
prasūnavyāmiśram bhagavati tavābhyangasalilam|
samādāya srașță calitapadapāṁsūnnijakarai)
samādhattē srstim vibudhapurapankēruhadrśām || 19 ||

vasantē sānandē kusumitalatābhiḥ parivſtē
sphurannānāpadmē sarasi kalahaṁsālisubhagē||
sakhibhiḥ khēlantīm malayapavanāndõlitajalē
smarēdyastvām tasya jvarajanitapīdāpasarati || 20 ||


Post a Comment

0 Comments