Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Ananda Lahari- आनन्दलहरी

 Ananda Lahari- आनन्दलहरी 




भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः

प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।

न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः

तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १॥


घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः

विशिष्यानाख्येयो भवति रसनामात्र विषयः ।

तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः

कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २॥


मुखे ते ताम्बूलं नयनयुगळे कज्जलकला

ललाटे काश्मीरं विलसति गळे मौक्तिकलता ।

स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी

भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३॥


विराजन्मन्दारद्रुमकुसुमहारस्तनतटी

नदद्वीणानादश्रवणविलसत्कुण्डलगुणा

नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती

सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४॥


नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः

वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।

तडित्पीता पीताम्बरललितमञ्जीरसुभगा

ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५॥


हिमाद्रेः संभूता सुललितकरैः पल्लवयुता

सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।

कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा

रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६॥


सपर्णामाकीर्णां कतिपयगुणैः सादरमिह

श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।

अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः

पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७॥


विधात्री धर्माणां त्वमसि सकलाम्नायजननी

त्वमर्थानां मूलं धनदनमनीयांघ्रिकमले ।

त्वमादिः कामानां जननि कृतकन्दर्पविजये

सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ ८॥


प्रभूता भक्तिस्ते यदपि न ममालोलमनसः

त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना  ।

पयोदः पानीयं दिशति मधुरं चातकमुखे

भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९॥


कृपापाङ्गालोकं वितर तरसा साधुचरिते

न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।

न चेदिष्टं दद्यादनुपदमहो कल्पलतिका

विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥  १०॥


महान्तं विश्वासं तव चरणपङ्केरुहयुगे

निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।

तथापि त्वच्चेतो यदि मयि न जायेत सदयं

निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११॥


अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं

यथा रथ्यापाथः शुचि भवति गंगौघमिलितम् ।

तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि

त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥ १२॥


त्वदन्यस्मादिच्छाविषयफललाभे न नियमः

त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।

इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः

त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् ॥ १३॥


स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल

त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।

मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते

तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४॥


निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः

कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।

महेशः प्राणेशस्तदवनिधराधीशतनये

न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५॥


वृषो वृद्धो यानं विषमशनमाशा निवसनं

श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः

समग्रा सामग्री जगति विदितैव स्मररिपोः

यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६॥


अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः

श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।

दधौ कण्ठे हालाहलमखिलभूगोलकृपया

भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ १७॥


त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया

भियैवासीद्गंगा जलमयतनुः शैलतनये ।

तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया

प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिशः ॥ १८॥


विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण

प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।

समादाय स्रष्टा चलितपदपांसून्निजकरैः

समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९॥


वसन्ते सानन्दे कुसुमितलताभिः परिवृते

स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।

सखीभिः खेलन्तीं मलयपवनान्दोलितजले

स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २०॥


॥ इति श्रीमच्छङ्कराचार्यविरचिता आनन्दलहरी सम्पूर्णा ॥



Post a Comment

0 Comments