Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Bhuvaneshwari Stotram -भुवनेश्वरी स्तोत्रम

 Bhuvaneshwari Stotram -भुवनेश्वरी स्तोत्रम






Shri Ganeshaay Namah II Shri Bhuvaneshvryai Namah II 

ashtasiddhiram lakxmi Arupaa Bahurupini I 

trishulaa bhukkaraa devi pashankusha vidharini II 1 II 

khatga khetaadhara devi ghantani chakradhaarini II 

shodashi tripuraadevi trirekha parameshwari II 2 II 

kou mari pingala chaiv vaarini jagaMohini I 

durgedevi trirgandhaa cha namaste shiva nayak II 3 II 

aevam chashta shatanamcha shloke tritaya bhavitam I 

bhaktayah pathen nityam daridram nasti nishchitam II 4 II 

ekakale pathen nityam dhandhanyam samaakulam I 

dwikale yah pathen nityam sarva shatru vinashanam II 5 II

trikale yah pathen nityam sarva roga harmparam I 

chatuhu kale pathen nityam prasanna bhuvaneshwari II 6 II

II iti shri rudrayaamale Ishwar-Parvati Sanvaade shri Bhuvaneshwari stotram sampoornam II


Post a Comment

0 Comments