Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Chandraghanta Devi Dhyana- चंद्रघंटा देवी ध्यान

  Chandraghanta Devi Dhyana- चंद्रघंटा देवी ध्यान





 Dhyana:

वन्दे वाञ्छित लाभाय चन्द्रार्धकृतशेखराम्।

सिंहारूढा चन्द्रघण्टा यशस्विनीम्॥

मणिपुर स्थिताम् तृतीय दुर्गा त्रिनेत्राम्।

खङ्ग, गदा, त्रिशूल, चापशर, पद्म कमण्डलु माला वराभीतकराम्॥

पटाम्बर परिधानां मृदुहास्या नानालङ्कार भूषिताम्।

मञ्जीर, हार, केयूर, किङ्किणि, रत्नकुण्डल मण्डिताम॥

प्रफुल्ल वन्दना बिबाधारा कान्त कपोलाम् तुगम् कुचाम्।

कमनीयां लावण्यां क्षीणकटि नितम्बनीम्॥



Post a Comment

0 Comments