Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Devi Kalaratri Kavacha-देवी कालरात्रि कवच

Devi Kalaratri Kavacha-देवी कालरात्रि कवच




ऊँ क्लीं मे हृदयम् पातु पादौ श्रीकालरात्रि।

ललाटे सततम् पातु तुष्टग्रह निवारिणी॥

रसनाम् पातु कौमारी, भैरवी चक्षुषोर्भम।

कटौ पृष्ठे महेशानी, कर्णोशङ्करभामिनी॥

वर्जितानी तु स्थानाभि यानि च कवचेन हि।

तानि सर्वाणि मे देवीसततंपातु स्तम्भिनी॥


Post a Comment

0 Comments