Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Devi Shailputri Dhyana-देवी शैलपुत्री ध्यान

 Devi Shailputri Dhyana-देवी शैलपुत्री ध्यान




वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्।

वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम्॥

पूणेन्दु निभाम् गौरी मूलाधार स्थिताम् प्रथम दुर्गा त्रिनेत्राम्।

पटाम्बर परिधानां रत्नाकिरीटा नामालंकार भूषिता॥

प्रफुल्ल वन्दना पल्लवाधरां कान्त कपोलाम् तुगम् कुचाम्।

कमनीयां लावण्यां स्नेमुखी क्षीणमध्यां नितम्बनीम्॥


Post a Comment

0 Comments