Kakaradi Kali Sahasranama Stotram- ककारादि कालीसहस्रनामस्तोत्रम्
काळ्याः मेधासाम्राज्यप्रदसहस्रनामस्तोत्रम्
श्री गणेशाय नमः ।
कैलासशिखरे रम्ये नानादेवगणावृते ।
नानावृक्षलताकीर्णे नानापुष्पैरलङ्कृते ॥ १॥
चतुर्मण्डलसंयुक्ते शृङ्गारमण्डपे स्थिते ।
समाधौ संस्थितं शान्तं क्रीडन्तं योगिनीप्रियम् ॥ २॥
तत्र मौनधरं दृष्ट्वा देवी पृच्छति शङ्करम् ।
देव्युवाच ।
किं त्वया जप्यते देव किं त्वया स्मर्य्यते सदा ॥ ३॥
सृष्टिः कुत्र विलीनास्ति पुनः कुत्र प्रजायते ।
ब्रह्माण्डकारणं यत्तत् किमाद्यं कारणं महत् ॥ ४॥
मनोरथमयी सिद्धिस्तथा वाञ्छामयी शिव ।
तृतीया कल्पनासिद्धिः कोटिसिद्धीश्वरात्मकम् ॥ ५॥
शक्तिपाताष्टदशकं चराचरपुरीगतिः ।
महेन्द्रजालमिन्द्रादिजालानां रचना तथा ॥ ६॥
अणिमाद्यष्टकं देव परकायप्रवेशनम् ।
नवीनसृष्टिकरणं समुद्रशोषणं तथा ॥ ७॥
अमायां चन्द्रसन्दर्शो दिवा चन्द्रप्रकाशनम् ।
चन्द्राष्टकं चाष्टदिक्षु तथा सूर्याष्टकं शिव ॥ ८॥
जले जलमयत्वं च वह्नौ वह्निमयत्वकम् ।
ब्रह्म-विष्ण्वादि-निर्माणमिन्द्राणां कारणं करे ॥ ९॥
पातालगुटिका-यक्ष-वेतालपञ्चकं तथा ।
रसायनं तथा गुप्तिस्तथैव चाखिलाञ्जनम् ॥ १०॥
महामधुमती सिद्धिस्तथा पद्मावती शिव ।
तथा भोगवती सिद्धिर्यावत्यः सन्ति सिद्धयः ॥ ११॥
केन मन्त्रेण तपसा कलौ पापसमाकुले ।
आयुष्यं पुण्यरहिते कथं भवति तद्वद ॥ १२॥
श्रीशिव उवाच ।
विना मन्त्रं विना स्तोत्रं विनैव तपसा प्रिये ।
विना बलिं विना न्यासं भूतशुद्धिं विना प्रिये ॥ १३॥
विना ध्यानं विना यन्त्रं विना पूजादिना प्रिये ।
विना क्लेशादिभिर्देवि देहदुःखादिभिर्विना ॥ १४॥
सिद्धिराशु भवेद्येन तदेवं कथ्यते मया ।
शून्ये ब्रह्मण्डगोले तु पञ्चाशच्छून्यमध्यके ॥ १५॥
पञ्चशून्यस्थिता तारा सर्वान्ते कालिका स्थिता ।
अनन्त-कोटि ब्रह्माण्ड राजदण्डाग्रके शिवे ॥ १६॥
स्थाप्य शून्यालयं कृत्वा कृष्णवर्णं विधाय च ।
महानिर्गुणरूपा च वाचातीता परा कला ॥ १७॥
क्रीडायां संस्थिता देवी शून्यरूपा प्रकल्पयेत् ।
सृष्टेरारम्भकार्यार्थं दृष्टा छाया तया यदा ॥ १८॥
इच्छाशक्तिस्तु सा जाता तथा कालो विनिर्मितः ।
प्रतिबिम्बं तत्र दृष्टं जाता ज्ञानाभिधा तु सा ॥ १९॥
इदमेतत्किंविशिष्टं जातं विज्ञानकं मुदा ।
तदा क्रियाऽभिधा जाता तदीच्छातो महेश्वरि ॥ २०॥
ब्रह्माण्डगोले देवेशि राजदण्डस्थितं च यत् ।
सा क्रिया स्थापयामास स्व-स्वस्थानक्रमेण च ॥ २१॥
तत्रैव स्वेच्छया देवि सामरस्यपरायणा ।
तदिच्छा कथ्यते देवि यथावदवधारय ॥ २२॥
युगादिसमये देवि शिवं परगुणोत्तमम् ।
तदिच्छा निर्गुणं शान्तं सच्चिदानन्दविग्रहम् ॥ २३॥
शाश्वतं सुन्दरं शुद्धं सर्वदेवयुतं वरम् ।
आदिनाथं गुणातीतं काल्या संयुतमीश्वरम् ॥ २४॥
विपरीतरतं देवं सामरस्यपरायणम् ।
पूजार्थमागतं देव-गन्धर्वाऽप्सरसां गणम् ॥ २५॥
यक्षिणीं किन्नरीकन्यामुर्वश्याद्यां तिलोत्तमाम् ।
वीक्ष्य तन्मायया प्राह सुन्दरी प्राणवल्लभा ॥ २६॥
त्रैलोक्यसुन्दरी प्राणस्वामिनी प्राणरञ्जिनी ।
किमागतं भवत्याऽद्य मम भाग्यार्णवो महान् ॥ २७॥
उक्त्वा मौनधरं शम्भुं पूजयन्त्यप्सरोगणाः ।
अप्सरस ऊचुः ।
संसारात्तारितं देव त्वया विश्वजनप्रिय ॥ २८॥
सृष्टेरारम्भकार्य्यार्थमुद्युक्तोऽसि महाप्रभो ।
वेश्याकृत्यमिदं देव मङ्गलार्थप्रगायनम् ॥ २९॥
प्रयाणोत्सवकाले तु समारम्भे प्रगायनम् ।
गुणाद्यारम्भकाले हि वर्त्तते शिवशङ्कर ॥ ३०॥
इन्द्राणीकोटयः सन्ति तस्याः प्रसवबिन्दुतः ।
ब्रह्माणी वैष्णवी चैव माहेशी कोटिकोटयः ॥ ३१॥
तव सामरसानन्द दर्शनार्थं समुद्भवाः ।
सञ्जाताश्चाग्रतो देव चास्माकं सौख्यसागर ॥ ३२॥
रतिं हित्वा कामिनीनां नाऽन्यत् सौख्यं महेश्वर ।
सा रतिर्दृश्यतेऽस्माभिर्महत्सौख्यार्थकारिका ॥ ३३॥
एवमेतत्तु चास्माभिः कर्तव्यं भर्तृणा सह ।
एवं श्रुत्वा महादेवो ध्यानावस्थितमानसः ॥ ३४॥
ध्यानं हित्वा मायया तु प्रोवाच कालिकां प्रति ।
कालि कालि रुण्डमाले प्रिये भैरववादिनी ॥ ३५॥
शिवारूपधरे क्रूरे घोरद्रंष्टे भयानके ।
त्रैलोक्यसुन्दरकरी सुन्दर्य्यः सन्ति मेऽग्रतः ॥ ३६॥
सुन्दरीवीक्षणं कर्म कुरु कालि प्रिये शिवे ।
ध्यानं मुञ्च महादेवि ता गच्छन्ति गृहं प्रति ॥ ३७॥
तव रूपं महाकालि महाकालप्रियङ्करम् ।
एतासां सुन्दरं रूपं त्रैलोक्यप्रियकारकम् ॥ ३८॥
एवं मायाभ्रमाविष्टो महाकालो वदन्निति ।
इति कालवचः श्रुत्वा कालं प्राह च कालिका ॥ ३९॥
माययाऽऽच्छाद्य चात्मानं निजस्त्रीरूपधारिणी ।
इतः प्रभृति स्त्रीमात्रं भविष्यति युगे युगे ॥ ४०॥
वल्ल्याद्यौषधयो देवि दिवा वल्लीस्वरूपताम् ।
रात्रौ स्त्रीरूपमासाद्य रतिकेलिः परस्परम् ॥ ४१॥
अज्ञानं चैव सर्वेषां भविष्यति युगे युगे ।
एवं शापं च दत्वा तु पुनः प्रोवाच कालिका ॥ ४२॥
विपरीतरतिं कृत्वा चिन्तयन्ति मनन्ति ये ।
तेषां वरं प्रदास्यामि नित्यं तत्र वसाम्यहम् ॥ ४३॥
इत्युक्त्वा कालिका विद्या तत्रैवान्तरधीयत ।
त्रिंशत्-त्रिखर्व-षड्वृन्द-नवत्यर्बुदकोटयः ॥ ४४॥
दर्शनार्थं तपस्तेपे सा वै कुत्र गता प्रिया ।
मम प्राणप्रिया देवी हाहा प्राणप्रिये शिवे ॥ ४५॥
किं करोमि क्व गच्छामि इत्येवं भ्रमसङ्कुलः ।
तस्याः काल्या दया जाता मम चिन्तापरः शिवः ॥ ४६॥
यन्त्रप्रस्तारबुद्धिस्तु काल्या दत्तातिसत्वरम् ।
यन्त्रयागं तदारभ्य पूर्वं चिद्घनगोचरा ॥ ४७॥
श्रीचक्रं यन्त्रप्रस्ताररचनाभ्यासतत्परः ।
इतस्ततो भ्रम्यमाणस्त्रैलोक्यं चक्रमध्यकम् ॥ ४८॥
चक्रपारदर्शनार्थं कोट्यर्बुदयुगं गतम् ।
भक्तप्राणप्रिया देवी महाश्रीचक्रनायिका ॥ ४९॥
तत्र बिन्दौ परं रूपं सुन्दरं सुमनोहरम् ।
रूपं जातं महेशानि जाग्रत्त्रिपुरसुन्दरि ॥ ५०॥
रूपं दृष्ट्वा महादेवो राजराजेश्वरोऽभवत् ।
तस्याः कटाक्षमात्रेण तस्या रूपधरः शिवः ॥ ५१॥
विना शृङ्गारसंयुक्ता तदा जाता महेश्वरी ।
विना काल्यंशतो देवि जगत्स्थावरजङ्गमम् ॥ ५२॥
न शृङ्गारो न शक्तित्वं क्वापि नास्ति महेश्वरी ।
सुन्दर्य्या प्रार्थिता काली तुष्टा प्रोवाच कालिका ॥ ५३॥
सर्वासां नेत्रकेशेषु ममांशोऽत्र भविष्यति ।
पूर्वावस्थासु देवेशि ममांशस्तिष्ठति प्रिये ॥ ५४॥
सावस्था तरुणाख्या तु तदन्ते नैव तिष्ठति ।
मद्भक्तानां महेशानि सदा तिष्ठति निश्चितम् ॥ ५५॥
शक्तिस्तु कुण्ठिता जाता तथा रूपं न सुन्दरम् ।
चिन्ताविष्टा तु मलिना जाता तत्र च सुन्दरी ॥ ५६॥
क्षणं स्थित्वा ध्यानपरा काली चिन्तनतत्परा ।
तदा काली प्रसन्नाऽभूत् क्षणार्द्धेन महेश्वरी ॥ ५७॥
वरं ब्रूहि वरं ब्रूहि वरं ब्रूहीति सादरम् ।
सुन्दर्युवाच ।
मम सिद्धिवरं देहि वरोऽयं प्रार्थ्यते मया ॥ ५८॥
तादृगुपायं कथय येन शक्तिर्भविष्यति ।
श्रीकाल्युवाच ।
मम नामसाहस्रं च मया पूर्वं विनिर्मितम् ॥ ५९॥
मत्स्वरूपं ककाराख्यं मेधासाम्राज्यनामकम् ।
वरदानाभिधं नाम क्षणार्द्धाद्वरदायकम् ॥ ६०॥
तत्पठस्व महामाये तव शक्तिर्भविष्यति ।
ततः प्रभृति श्रीविद्या तन्नामपाठतत्परा ॥ ६१॥
तदेव नामसाहस्रं सुन्दरीशक्तिदायकम् ।
कथ्यते परया भक्त्या साधये सुमहेश्वरि ॥ ६२॥
मद्येर्मांसैस्तथा शुक्रैर्बहुरक्तैरपि प्रिये ।
तर्पयेत् पूजयेत् कालीं विपरीतरतिं चरेत् ॥ ६३॥
विपरीतरतौ देवि काली तिष्ठति नित्यशः ।
माध्वीकपुष्पशुक्रान्नमैथुनाद्या विरागिणी ॥ ६४॥
वैष्णवी व्यापिका विद्या श्मशानवासिनी परा ।
वीरसाधनसन्तुष्टा वीरास्फालननादिनी ॥ ६५॥
शिवाबलिप्रहृष्टात्मा शिवारूपाद्यचण्डिका ।
कामस्तोत्रप्रियात्युग्रमानसा कामरूपिणी ॥ ६६॥
ब्रह्मानन्दपरा शम्भु मैथुनानन्दतोषिता ।
योगीन्द्रहृदयागारा दिवा निशि विपर्यया ॥ ६७॥
क्षणं तुष्टा च प्रत्यक्षा दन्तमालाजपप्रिया ।
शय्यायां चुम्बनाङ्गः सन् वेश्यासङ्गपरायणः ॥ ६८॥
खड्गहस्तो मुक्तकेशो दिगम्बरविभूषितः ।
पठेन्नामसहस्राख्यं मेधासाम्राज्यनामकम् ॥ ६९॥
यथा दिव्यामृतैर्देवाः प्रसन्ना क्षणमात्रतः ।
तथाऽनेन महाकाली प्रसन्ना पाठमात्रतः ॥ ७०॥
कथ्यते नामसाहस्रं सावधानमनाः शृणु ।
सर्वसाम्राज्यमेधाख्यनामसाहस्रकस्य च ॥ ७१॥
महाकाल ऋषिः प्रोक्त उष्णिक्छन्दः प्रकीर्तितम् ।
देवता दक्षिणा काली मायाबीजं प्रकीर्तितम् ॥ ७२॥
ह्रूँ शक्तिः कालिकाबीजं कीलकं परिकीर्तितम् ।
कालिका वरदानादि-स्वेष्टार्थे विनियोगतः ॥ ७३॥
कीलकेन षडङ्गानि षड्दीर्घाबीजेन कारयेत् ।
ध्यानं च पूर्ववत्कृत्वा साधयेदिष्टसाधनम् ॥ ७४॥
ॐ अस्य श्रीसर्वसाम्राज्यमेधाकालीस्वरूप-
ककारात्मकसहस्रनामस्तोत्रमन्त्रस्य महाकाल-
ऋषिरुष्णिक्छन्दः, श्रीदक्षिणकाली देवता, ह्रीं बीजम्,
ह्रूँ शक्तिः, क्रीं कीलकं, कालीवरदानादिस्वेष्टार्थे जपे विनियोगः ।
ॐ महाकाल ऋषये नमः शिरसि ।
उष्णिक्छन्दसे नमः मुखे ।
श्री दक्षिणकालीदेवतायै नमः हृदये ।
ह्रीं बीजाय नमः गुह्ये ।
ह्रूँ शक्तये नमः पादयोः ।
क्रीं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ।
ॐ क्रां अङ्गुष्ठाभ्यां नमः ।
ॐ क्रीं तर्जनीभ्यां नमः ।
ॐ क्रूं मध्यमाभ्यां नमः ।
ॐ क्रैं अनामिकाभ्यां नमः ।
ॐ क्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्रः करतलकरपृष्ठाभ्यां नमः । इति कराङ्गन्यासः ।
ॐ क्रां हृदयाय नमः ।
ॐ क्रीं शिरसे स्वाहा ।
ॐ क्रूं शिखायै वषट् ।
ॐ क्रैं कवचाय हुं ।
ॐ क्रौं नेत्रत्रयाय वौषट् ।
ॐ क्रः अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः ।
अथ ध्यानम् ।
ॐ करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥
सद्यश्छिन्नशिरःखड्गवामोर्ध्वाधःकराम्बुजाम् ।
अभयं वरदं चैव दक्षिणाधोर्ध्वपाणिकाम् ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बराम् ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ॥
कर्णावतंसतानीतशवयुग्मभयानकाम् ।
घोरदंष्ट्राकरालास्यां पीनोन्नतपयोधराम् ॥
शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् ।
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥
घोररूपां महारौद्रीं श्मशानालयवासिनीम् ।
दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् ॥
शवरूपमहादेवहृदयोपरि संस्थिताम् ।
शिवाभिर्घोररूपाभिश्चतुर्दिक्षु समन्विताम् ॥
महाकालेन सार्धोर्धमुपविष्टरतातुराम् ।
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ॥
एवं सङ्चिन्तयेद्देवीं श्मशानालयवासिनीम् ॥
सर्वसाम्राज्यनाम्ना तु स्तुत्वा नत्वा स्वशक्तितः ॥ ५६॥
शक्त्या लभन् पठेत् स्तोत्रं कालीरूपो दिनत्रयात् ।
दक्षिणाकालिका तस्य गेहे तिष्ठति नान्यथा ॥ ५७॥
वेश्यालतागृहे गत्वा तस्याश्चुम्बनतत्परः ।
तस्या योनौ मुखं दत्वा तद्रसं विलिहञ्जपेत् ॥ ५८॥
तदन्ते नाम साहस्रं पठेद्भक्तिपरायणः ।
कालिकादर्शनं तस्य भवेद्देवि त्रियामतः ॥ ५९॥
नृत्यपात्रगृहे गत्वा मकारपञ्चकान्वितः ।
प्रसूनमञ्चे संस्थाप्य शक्तिन्यासपरायणः ॥ ६०॥
पात्राणां साधनं कृत्वा दिग्वस्त्रां तां समाचरेत् ।
सम्भाव्य चक्रं तन्मूले तत्र सावरणां जपेत् ॥ ६१॥
शतं भाले शतं केशे शतं सिन्दूरमण्डले ।
शतत्रयं कुचद्वन्द्वे शतं नाभौ महेश्वरि ॥ ६२॥
शतं योनौ महेशानि संयोगे च शतत्रयम् ।
जपेत्तत्र महेशानि तदन्ते प्रपठेत्स्तवम् ॥ ६३॥
शतावधानो भवति मासमात्रेण साधकः ।
मातङ्गिनीं समानीय किं वा कापालिनीं शिवे ॥ ६४॥
दन्तमाला जपे कार्या गले धार्या नृमुण्डजा ।
नेत्रपद्मे योनिचक्रं शक्तिचक्रं स्ववक्त्रके ॥ ६५॥
कृत्वा जपेन्महेशानि मुण्डयन्त्रं प्रपूजयेत् ।
मुण्डासनस्थितो वीरो मकारपञ्चकान्वितः ॥ ६६॥
अन्यामालिङ्गय प्रजपेदन्यां सञ्चुम्ब्य वै पठेत् ।
अन्यां सम्पूजयेत्तत्र त्वन्यां सम्मर्द्दयन् जपेत् ॥ ६७॥
अन्ययोनौ शिवं दत्वा पुनः पूर्ववदाचरेत् ।
अवधानसहस्रेषु शक्तिपातशतेषु च ॥ ६८॥
राजा भवति देवेशि मासपञ्चकयोगतः ।
यवनीशक्तिमानीय गानशक्तिपरायणम् ॥ ६९॥
कुलाचारमतेनैव तस्या योनिं विकासयेत् ।
तत्र प्रदाय जिह्वां तु जपेन्नामसहस्रकम् ॥ ७०॥
नृकपाले तत्र दीपं जपेत्प्रज्वाल्य यत्नतः ।
महाकविवरो भूयान्नात्र कार्या विचारणा ॥ ७१॥
कामार्तां शक्तिमानीय योनौ तु मूलचक्रकम् ।
विलिख्य परमेशानि तत्र मन्त्रं लिखेच्छिवे ॥ ७२॥
तल्लिहन् प्रजपेद्देवि सर्वशास्त्रार्थतत्ववित् ।
अश्रुतानि च शास्त्राणि वेदादीन् पाठयेद् ध्रुवम् ॥ ७३॥
विना न्यासैर्विना पाठैर्विनाध्यानादिभिः प्रिये ।
चतुर्वेदाधिपो भूत्वा त्रिकालज्ञस्त्रिवर्षतः ॥ ७४॥
चतुर्विधं च पाण्डित्यं तस्य हस्तगतं क्षणात् ।
शिवाबलिः प्रदातव्यः सर्वदा शून्यमण्डले ॥ ७५॥
कालीध्यानं मन्त्रर्चिता नीलसाधनमेव च ।
सहस्रनामपाठश्च कालीनामप्रकीर्तनम् ॥ ७६॥
भक्तस्य कार्यमेतावदन्यदभ्युदयं विदुः ।
वीरसाधनकं कर्म शिवापूजा बलिस्तथा ॥ ७७॥
सिन्दूरतिलको देवि वेश्यालापो निरन्तरम् ।
वेश्यागृहे निशाचारो रात्रौ पर्यटनं तथा ॥ ७८॥
शक्तिपूजा योनिदृष्टिः खड्गहस्तो दिगम्बरः ।
मुक्तकेशो वीरवेषः कुलमूर्तिधरो नरः ॥ ७९॥
कालीभक्तो भवेद्देवि नान्यथा क्षेममाप्नुयात् ।
दुग्धास्वादी योनिलेही संविदासवघूर्णितः ॥ ८०॥
वेश्यालतासमायोगान्मासात्कल्पलता स्वयम् ।
वेश्याचक्रसमायोगात्कालीचक्रसमः स्वयम् ॥ ८१॥
वेश्यादेहसमायोगात् कालीदेहसमः स्वयम् ।
वेश्यामध्यगतं वीरं कदा पश्यामि साधकम् ॥ ८२॥
एवं वदति सा काली तस्माद्वेश्या वरा मता ।
वेश्या कन्या तथा पीठजातिभेदकुलक्रमात् ॥ ८३॥
अकुलक्रमभेदेन ज्ञात्वा चापि कुमारिकाम् ।
कुमारीं पूजयेद्भक्त्या जपान्ते भवने प्रिये ॥ ८४॥
पठेन्नामसहस्रं यः कालीदर्शनभाग् भवेत् ।
भक्त्या कुमारीं सम्पूज्य वैश्याकुल समुद्भवाम् ॥ ८५॥
वस्त्र हेमादिभिस्तोष्या यत्नात्स्तोत्रं पठेच्छिवे ।
त्रैलोक्य विजयी भूयाद्दिवा चन्द्रप्रकाशकः ॥ ८६॥
यद्यद्दत्तं कुमार्यै तु तदनन्तफलं भवेत् ।
कुमारीपूजनफलं मया वक्तुं न शक्यते ॥ ८७॥
चाञ्चल्याद्दुरितं किञ्चित्क्षम्यतामयमञ्जलिः ।
एका चेत्पूजिता बाला द्वितीया पूजिता भवेत् ॥ ८८॥
कुमार्यः शक्तयश्चैव सर्वमेतचराचरम् ।
शक्तिमानीय तद्गात्रे न्यासजालं प्रविन्यसेत् ॥ ८९॥
वामभागे च संस्थाप्य जपेन्नामसहस्रकम् ।
सर्वसिद्धीश्वरो भूयान्नात्र कार्य्या विचारणा ॥ ९०॥
श्मशानस्थो भवेत्स्वस्थो गलितं चिकुरं चरेत् ।
दिगम्बरः सहस्रं च सूर्यपुष्पं समानयेत् ॥ ९१॥
स्ववीर्येण प्लुतं कृत्वा प्रत्येकं प्रजपन् हुनेत् ।
पूज्य ध्यात्वा महाभक्त्या क्षमापालो नरः पठेत् ॥ ९२॥
नखं केशं स्ववीर्यं च यद्यत्सम्मार्जनीगतम् ।
मुक्तकेशो दिशावासो मूलमन्त्रपुरःसरः ॥ ९३॥
कुजवारे मध्यरात्रे होमं कृत्वा श्मशानके ।
पठेन्नामसहस्रं यः पृथ्वीशाकर्षको भवेत् ॥ ९४॥
पुष्पयुक्ते भगे देवि संयोगानन्दतत्परः ।
पुनश्चिकुरमासाद्य मूलमन्त्रं जपन् शिवे ॥ ९५॥
चितावह्नौ मध्यरात्रे वीर्यमुत्सार्य यत्नतः ।
कालिकां पूजयेत्तत्र पठेन्नाम सहस्रकम् ॥ ९६॥
पृथ्वीशाकर्षणं कुर्यान्नात्र कार्या विचारणा ।
कदली वनमासाद्य लक्षमन्त्रं जपेन्नरः ॥ ९७॥
मधुमत्या स्वयं देव्या सेव्यमानः स्मरोपमः ।
श्रीमधुमतीत्युक्त्वा तथा स्थावरजङ्गमान् ॥ ९८॥
आकर्षिणीं समुच्चार्य ठंठं स्वाहा समुच्चरेत् ।
त्रैलोक्याकर्षिणी विद्या तस्य हस्ते सदा भवेत् ॥ ९९॥
नदीं पुरीं च रत्नानि हेमस्त्रीशैलभूरुहान् ।
आकर्षयत्यम्बुनिधिं सुमेरुं च दिगन्ततः ॥ १००॥
अलभ्यानि च वस्तूनि दूराद्भूमितलादपि ।
वृत्तान्तं च सुरस्थानाद्रहस्ये विदुषामपि ॥ १०१॥
राज्ञां च कथयत्येषा सत्यं सत्वरमादिशेत् ।
द्वितीयवर्षपाठेन भवेत्पद्मावती शुभा ॥ १०२॥
ॐ ह्रींपद्मावति पदं ततस्त्रैलोक्यनाम च ।
वार्तां च कथय द्वन्द्वं स्वाहान्तो मन्त्र ईरितः ॥ १०३॥
ब्रह्मविष्ण्वादिकानां च त्रैलोक्ये यादृशी भवेत् ।
सर्व वदति देवेशी त्रिकालज्ञः कविश्शुभः ॥ १०४॥
त्रिवर्षं सम्पठन्देवि लभेद्भोगवतीं कलाम् ।
महाकालेन दृष्टोऽपि चितामध्यगतोऽपि वा ॥ १०५॥
तस्या दर्शनमात्रेण चिरञ्जीवी नरो भवेत् ।
मृतसञ्जीविनीत्युक्त्वा मृतमुत्थापय द्वयम् ॥ १०६॥
स्वाहान्तो मनुराख्यातो मृतसञ्जीवनात्मकः ।
चतुर्वर्षं पठेद्यस्तु स्वप्नसिद्धिस्ततो भवेत् ॥ १०७॥
ॐ ह्रीं स्वप्नवाराहि कालिस्वप्ने कथयोच्चरेत् ।
अमुकस्याऽमुकं देहि क्लीं स्वाहान्तो मनुर्मतः ॥ १०८॥
स्वप्नसिद्धा चतुर्वर्षात्तस्य स्वप्ने सदा स्थिता ।
चतुर्वर्षस्य पाठेन चतुर्वेदाधिपो भवेत् ॥ १०९॥
तद्धस्तजलसंयोगान्मूर्खः काव्यं करोति च ।
तस्य वाक्यपरिचयान्मूर्तिर्विन्दति काव्यताम् ॥ ११०॥
मस्तके तु करं कृत्वा वद वाणीमिति ब्रुवन् ।
साधको वाञ्छया कुर्यात्तत्तथैव भविष्यति ॥ १११॥
ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ।
समस्ताः सिद्धयो देवि करामलकवत्सदा ॥ ११२॥
साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः ।
स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ११३॥
विदेशवर्तिनो भूत्वा वर्तन्ते चेटका इव ।
अमायां चन्द्रसन्दर्शश्चन्द्रग्रहणमेव च ॥ ११४॥
अष्टम्यां पूर्णचन्द्रत्वं चन्द्रसूर्याष्टकं तथा ।
अष्टदिक्षु तथाष्टौ च करोत्येव महेश्वरि ॥ ११५॥
अणिमा खेचरत्वं च चराचरपुरीगतम् ।
पादुकाखड्गवेतालयक्षिणीगुह्यकादयः ॥ ११६॥
तिलकोगुप्ततादृश्यं चराचरकथानकम् ।
मृतसञ्जीविनीसिद्धिर्गुटिका च रसायनम् ॥ ११७॥
उड्डीनसिद्धिर्देवेशि षष्टिसिद्धीश्वरत्वकम् ।
तस्य हस्ते वसेद्देवि नात्र कार्या विचारणा ॥ ११८॥
केतौ वा दुन्दुभौ वस्त्रे विताने वेष्टनेगृहे ।
भित्तौ च फलके देवि लेख्यं पूज्यं च यत्नतः ॥ ११९॥
मध्ये चक्रं दशाङ्गोक्तं परितो नामलेखनम् ।
तद्धारणान्महेशानि त्रैलोक्यविजयी भवेत् ॥ १२०॥
एको हि शतसाहस्रं निर्जित्य च रणाङ्गणे ।
पुनरायाति च सुखं स्वगृहं प्रति पार्वती ॥ १२१॥
एको हि शतसन्दर्शी लोकानां भवति ध्रुवम् ।
कलशं स्थाप्य यत्नेन नामसाहस्रकं पठेत् ॥ १२२॥
सेकः कार्यो महेशानि सर्वापत्तिनिवारणे ।
भूतप्रेतग्रहादीनां राक्षसां ब्रह्मराक्षसाम् ॥ १२३॥
वेतालानां भैरवाणां स्कन्दवैनायकादिकान् ।
नाशयेत् क्षणमात्रेण नात्र कार्या विचारणा ॥ १२४॥
भस्मभिर्मन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् ।
भस्मसंक्षेपणादेव सर्वग्रहविनाशनम् ॥ १२५॥
नवनीतं चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि ।
वन्ध्या पुत्रप्रदां देवि नात्र कार्या विचारणा ॥ १२६॥
कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे ।
बहुपुत्रवती नारी सुभगा जायते ध्रुवम् ॥ १२७॥
पुरुषो दक्षिणाङ्गे तु धारयेत्सर्वसिद्धये ।
बलवान्कीर्तिमान धन्योधार्मिकः साधकः कृती ॥ १२८॥
बहुपुत्री रथानां च गजानामधिपः सुधीः ।
कामिनीकर्षणोद्युक्तः क्रीं च दक्षिणकालिके ॥ १२९॥
क्रीं स्वाहा प्रजपेन्मन्त्रमयुतं नामपाठकः ।
आकर्षणं चरेद्देवि जलखेचरभूगतान् ॥ १३०॥
वशीकरणकामो हि हूँ हूँ ह्रीं ह्रीं च दक्षिणे ।
कालिके पूर्वबीजानि पूर्ववत्प्रजपन् पठेत् ॥ १३१॥
उर्वशीमपि वसयेन्नात्र कार्या विचारणा ।
क्रीं च दक्षिणकालिके स्वाहा युक्तं जपेन्नरः ॥ १३२॥
पठेन्नामसहस्रं तु त्रैलोक्यं मारयेद्ध्रुवम् ।
सद्भक्ताय प्रदातव्या विद्या राज्ञि शुभे दिने ॥ १३३॥
सद्विनीताय शान्ताय दान्तायातिगुणाय च ।
भक्ताय ज्येष्ठपुत्राय गुरुभक्तिपराय च ॥ १३४॥
वैष्णवाय प्रशुद्धाय शिवाबलिरताय च ।
वेश्यापूजनयुक्ताय कुमारीपूजकाय च ॥ १३५॥
दुर्गाभक्ताय रौद्राय महाकालप्रजापिने ।
अद्वैतभावयुक्ताय कालीभक्तिपराय च ॥ १३६॥
देयं सहस्रनामाख्यं स्वयं काल्या प्रकाशितम् ।
गुरुदैवतमन्त्राणां महेशस्यापि पार्वति ॥ १३७॥
अभेदेन स्मरेन्मन्त्रं स शिवः स गणाधिपः ।
यो मन्त्रं भावयेन्मन्त्री स शिवो नात्र संशयः ॥ १३८॥
स शाक्तो वैष्णवस्सौरः स एवं पूर्णदीक्षितः ।
अयोग्याय न दातव्यं सिद्धिरोधः प्रजायते ॥ १३९॥
वेश्यास्त्रीनिन्दकायाथ सुरासंवित्प्रनिन्दके ।
सुरामुखो मनुं स्मृत्वा सुराचार्यो भविष्यति ॥ १४०॥
वाग्देवता घोरे आसापरघारे च हूँ वदेत् ।
घोररूपे महाघोरे मुखीभीमपदं वदेत् ॥ १४१॥
भीषण्यमुष्यषष्ठ्यन्तं हेतुर्वामयुगे शिवे ।
शिववह्नियुगास्त्रं हूँ हूँ कवचमनुर्भवेत् ॥ १४२॥
एतस्य स्मरणादेव दुष्टानां च मुखे सुरा ।
अवतीर्णा भवद्देवि दुष्टानां भद्रनाशिनी ॥ १४३॥
खलाय परतन्त्राय परनिन्दापराय च ।
भ्रष्टाय दुष्टसत्वाय परवादरताय च ॥ १४४॥
शिवाभक्ताय दुष्टाय परदाररताय च ।
न स्तोत्रं दर्शयेद्देवि शिवहत्याकरो भवेत् ॥ १४५॥
कालिकानन्दहृदयः कालिकाभक्तिमानसः ।
कालीभक्तो भवेत्सोऽयं धन्यरूपः स एव तु ॥ १४६॥
कलौ काली कलौ काली कलौ काली वरप्रदा ।
कलौ काली कलौ काली कलौ काली तु केवला ॥ १४७॥
बिल्वपत्रसहस्राणि करवीराणि वै तथा ।
प्रतिनाम्ना पूजयेद्धि तेन काली वरप्रदा ॥ १४८॥
कमलानां सहस्रं तु प्रतिनाम्ना समर्पयेत् ।
चक्रं सम्पूज्य देवेशि कालिकावरमाप्नुयात् ॥ १४९॥
मन्त्रक्षोभयुतो नैव कलशस्थजलेन च ।
नाम्ना प्रसेचयेद्देवि सर्वक्षोभविनाशकृत् ॥ १५०॥
तथा दमनकं देवि सहस्रमाहरेद्व्रती ।
सहस्रनाम्ना सम्पूज्य कालीवरमवाप्नुयात् ॥ १५१॥
चक्रं विलिख्य देहस्थं धारयेत्कालिकातनुः ।
काल्यै निवेदितं यद्यत्तदंशं भक्षयेच्छिवे ॥ १५२॥
दिव्यदेहधरो भूत्वा कालीदेहे स्थितो भवेत् ।
नैवेद्यनिन्दकान् दुष्टान् दृष्ट्वा नृत्यन्ति भैरवा ॥ १५३॥
योगिन्यश्च महावीरा रक्तपानोद्यताः प्रिये ।
मांसास्थिचर्मणोद्युक्ता भक्षयन्ति न संशयः ॥ १५४॥
तस्मान्न निन्दयेद्देवि मनसा कर्मणा गिरा ।
अन्यथा कुरुते यस्तु तस्य नाशो भविष्यति ॥ १५५॥
क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा ।
मन्त्रक्षोभश्च वा भूयात् क्षीणायुर्वा भवेद्ध्रुवम् ॥ १५६॥
पुत्रहारी स्त्रियोहारी राज्यहारी भवेद्ध्रुवम् ।
क्रमदीक्षायुतो देवि क्रमाद्राज्यमवाप्नुयात् ॥ १५७॥
एकवारं पठेद्देवि सर्वपापविनाशनम् ।
द्विवारं च पठेद्यो हि वाञ्छां विन्दति नित्यशः ॥ १५८॥
त्रिवारं च पठेद्यस्तु वागीशसमतां व्रजेत् ।
चतुर्वारं पठेद्देवि चतुर्वर्णाधिपो भवेत् ॥ १५९॥
पञ्चवारं पठेद्देवि पञ्चकामाधिपो भवेत् ।
षड्वारं च पठेद्देवि षडैश्वर्याधिपो भवेत् ॥ १६०॥
सप्तवारं पठेत्सप्तकामनां चिन्तितं लभेत् ।
वसुवारं पठेद्देवि दिगीशो भवति ध्रुवम् ॥ १६१॥
नववारं पठेद्देवि नवनाथसमो भवेत् ।
दशवारं कीर्त्तयेद्यो दशार्हः खेचरेश्वरः ॥ १६२॥
विंशतिवारं कीर्तयेद्यः सर्वैश्वर्यमयो भवेत् ।
पञ्चविंशतिवारैस्तु सर्वचिन्ताविनाशकः ॥ १६३॥
पञ्चाशद्वारमावर्त्य पञ्चभूतेश्वरो भवेत् ।
शतवारं कीर्त्तयेद्यः शताननसमानधीः ॥ १६४॥
शतपञ्चकमावर्त्य राजराजेश्वरो भवेत् ।
सहस्रावर्तनाद्देवि लक्ष्मीरावृणुते स्वयम् ॥ १६५॥
त्रिसहस्रं समावर्त्य त्रिनेत्रसदृशो भवेत् ।
पञ्च साहस्रमावर्त्य कामकोटि विमोहनः ॥ १६६॥
दशसाहस्रमावर्त्य भवेद्दशमुखेश्वरः ।
पञ्चविंशतिसाहस्रै च चतुर्विंशतिसिद्धिधृक् ॥ १६७॥
लक्षावर्तनमात्रेण लक्ष्मीपतिसमो भवेत् ।
लक्षत्रयावर्त्तनात्तु महादेवं विजेष्यति ॥ १६८॥
लक्षपञ्चकमावर्त्य कलापञ्चकसंयुतः ।
दशलक्षावर्त्तनात्तु दशविद्याप्तिरुत्तमा ॥ १६९॥
पञ्चविंशतिलक्षैस्तु दशविद्येश्वरो भवेत् ।
पञ्चाशल्लक्षमावृत्य महाकालसमो भवेत् ॥ १७०॥
कोटिमावर्त्तयेद्यस्तु कालीं पश्यति चक्षुषा ।
वरदानोद्युक्तकरां महाकालसमन्विताम् ॥ १७१॥
प्रत्यक्षं पश्यति शिवे तस्या देहो भवेद्ध्रुवम् ।
श्रीविद्याकालिकातारात्रिशक्तिविजयी भवेत् ॥ १७२॥
विधेर्लिपिं च सम्मार्ज्य किङ्करत्वं विसृज्य च ।
महाराज्यमवाप्नोति नात्र कार्या विचारणा ॥ १७३॥
त्रिशक्तिविषये देविक्रमदीक्षा प्रकीर्तिता ।
क्रमदीक्षायुतो देवि राजा भवति निश्चितम् ॥ १७४॥
क्रमदीक्षाविहीनस्य फलं पूर्वमिहेरितम् ।
क्रमदीक्षायुतो देवि शिव एव न चापरः ॥ १७५॥
क्रमदीक्षासमायुक्तः काल्युक्तसिद्धिभाग्भवेत् ।
क्रमदीक्षाविहीनस्य सिद्धिहानिः पदे पदे ॥ १७६॥
अहो जन्मवतां मध्ये धन्यः क्रमयुतः कलौ ।
तत्रापि धन्यो देवेशि नामसाहस्रपाठकः ॥ १७७॥
दशकालीविद्यौ देवि स्तोत्रमेतत्सदा पठेत् ।
सिद्धिं विन्दति देवेशि नात्र कार्या विचारणा ॥ १७८॥
काकी काली महाविद्या कलौ काली च सिद्धिदा ।
कलौ काली च सिद्धा च कलौ काली वरप्रदा ॥ १७९॥
कलौ काली साधकस्य दर्शनार्थं समुद्यता ।
कलौ काली केवला स्यान्नात्र कार्या विचारणा ॥ १८०॥
नान्यविद्या नान्यविद्या नान्यविद्या कलौ भवेत् ।
कलौ कालीं विहायाथ यः कश्चित्सिद्धिकामुकः ॥ १८१॥
स तु शक्तिं विना देवि रतिसम्भोगमिच्छति ।
कलौ कालीं विना देवि यः कश्चित्सिद्धिमिच्छति ॥ १८२॥
स नीलसाधनं त्यक्त्वा परिभ्रमति सर्वतः ।
कलौ काली विहायाथ यः कश्चिन्मोक्षमिच्छति ॥ १८३॥
गुरुध्यानं परित्यज्य सिद्धिमिच्छति साधकः ।
कलौ काली विहायाथ यः कश्चिद्राज्यमिच्छति ॥ १८४॥
स भोजन परित्यज्य भिक्षुवृत्तिमभीप्सति ।
स धन्यः स च विज्ञानी स एव सुरपूजितः ॥ १८५॥
स दीक्षितः सुखी साधुः सत्यवादी जितेन्द्रियः ।
स वेदवक्ता स्वाध्यायी नात्र कार्या विचारणा ॥ १८६॥
शिवरूपं गुरुं ध्यात्वा शिवरूपं गुरुं स्मरेत् ।
सदाशिवः स एव स्यानात्र कार्या विचारणा ॥ १८७॥
स्वस्मिन् कालीं तु सम्भाव्य पूजयेज्जगदम्बिकाम् ।
त्रैलोक्यविजयी भूयान्नात्र कार्य्या विचारणा ॥ १८८॥
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ १८९॥
श्लोकार्द्धं पादमात्रं वा पादादर्धं च तदर्धकम् ।
नामार्धं यः पठेद्देवि न वन्ध्यदिवसं न्यसेत् ॥ १९०॥
पुस्तकं पूजयेद्भक्त्या त्वरितं फलसिद्धये ।
न च मारीभयं तत्र न चाग्निर्वायुसम्भवम् ॥ १९१॥
न भूतादिभयं तत्र सर्वत्र सुखमेधते ।
कुङ्कुमाऽलक्तकेनैव रोचनाऽगरुयोगतः ॥ १९२॥
भूर्जपत्रे लिखेत् पुस्तं सर्वकामार्थसिद्धये ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १९३॥
इति गदितमशेषं कालिकावर्णरूपं ।
प्रपठति यदि भक्त्या सर्वसिद्धीश्वरः स्यात् ॥ १९४॥
अभिनवसुखकामः सर्वविद्याभिरामो
भवति सकलसिद्धिधः सर्ववीरासमृद्धिः ॥ १९५॥
॥ इति श्रीमदादिनाथमहाकालविरचितायां महाकालसंहितायां
कालकालीसंवादे सुन्दरीशक्तिदानाख्यं कालीस्वरूप
मेधासाम्राज्यप्रदं सहस्रनामस्तोत्रं सम्पूर्णम् ॥
0 Comments
I am always there with you hari om