Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Navaratna Malika Stotram-नवरत्न मलिका स्तोत्रम

Navaratna Malika Stotram-नवरत्न मलिका स्तोत्रम




 नामरत्ननवरत्नमालिका


हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं

     कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् ।

कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां

     फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ १॥ (३)


गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं

     सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् ।

मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं

     इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ २॥ (४)


स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां

     हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् ।

वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां

     मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥ ३॥


भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां

     वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् ।

वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां

     चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम् ॥ ४॥ (६)


कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस-

     त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् ।

मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं

     मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ॥ ५॥ (५)


वारणाननमयूरवाहमुखदाहवारणपयोधरां

     चारणादिसुरसुन्दरीचिकुरशेकरीकृतपदाम्बुजाम् ।

कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां

     वारणान्तमुखपारणां मनसि भावयामि परदेवताम् ॥ ६॥ (७)


पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां

     पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् ।

पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां

     पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ॥ ७॥ (९)


आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं

     आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् ।

मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां

     मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥ ८॥ (८)


कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं

     चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् ।

वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां  var  वालिकाचतुर

     बालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥ ९॥ (१)


नित्यमेव नियमेन जल्पतां

     भुक्तिमुक्तिफलदामभीष्टदाम् ।

शंकरेण रचितां सदा जपे-

     न्नामरत्ननवरत्नमालिकाम् ॥ १०॥ (११)


इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ नवरत्नमालिका संपूर्णा ॥


Post a Comment

0 Comments