Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shri Annapurna Sahasranama Stotram in English-श्री अन्नपूर्णा सहस्रनाम स्तोत्रम

 Shri Annapurna Sahasranama Stotram in English-श्री अन्नपूर्णा सहस्रनाम स्तोत्रम 





॥ sriannapurnasahasranamastotram ॥

srirudrayamale


kailasasikharasinam devadevam mahesvaram ।

pranamya dandavadbhumau parvati pariprcchati ॥ 1 ॥


sriparvatyuvaca ।

annapurna mahadevi trailokye jivadharini ।

namnam sahasram tasyastu kathayasva mahaprabho ॥ 2 ॥


srisiva uvaca ।

srnu devi vararohe jagatkarani kaulini ।

aradhaniya sarvesam sarvesam pariprcchasi ॥ 3 ॥


sahasrairnamabhirdivyaistrailokyapranipujitaih ।

annadayasstavam divyam yatsurairapi vanchitam ॥ 4 ॥


kathayami tava snehatsavadhana’vadharaya ।

gopaniyam prayatnena stavarajamidam subham ॥ 5 ॥


na prakasyam tvaya bhadre durjanebhyo nisesatah ।

na deyam parasisyebhyo bhaktihinaya parvati ॥ 6 ॥


deyam sisyaya santaya gurudevarataya ca ।

annapurnastavam deyam kaulikaya kulesvari ॥ 7 ॥


Om asya srimadannapurnasahasranamastotramalamantrasya,

sribhagavan rsih, anustupchandah,

prakataguptaguptatara sampadaya kulottirna nigarbharahasyati

rahasyaparaparatirahasyatipurvacintyaprabhava bhagavati

srimadannapurnadevata, halo bijam, svarassaktih, jivo bijam,

buddhissaktih, udano bijam, susumna nadi, sarasvati saktih,

dharmarthakamamoksarthe pathe viniyogah ॥


dhyanam ।

arkonmuktasasaṅkakotivadanamapinatuṅgastanim

candrardhaṅkitamastakam madhumadamalolanetratrayim ।

bibhranamanisam varam japapatim sulam kapalam karaih

adyam yauvanagarvitam lipitanum vagisvarimasraye ॥


atha annapurnasahasranamastotram ।

 Om annapurnayai namah ॥


annapurna annadatri annarasikrtalaya ।

annada annarupa ca annadanaratotsava ॥ 1 ॥


ananta ca anantaksi anantagunasalini ।

acyuta acyutaprana acyutanandakarini ॥ 2 ॥


avyakta’nantamahima anantasya kulesvari ।

abdhistha abdhisayana abdhija abdhinandini ॥ 3 ॥


abjastha abjanilaya abjaja abjabhusana ।

abjabha abjahasta ca abjapatrasubheksana ॥ 4 ॥


abjanana anantatma agristha agnirupini ।

agnijaya agnimukhi agnikundakrtalaya ॥ 5 ॥


akara agnimata ca ajaya’ditinandini ।

adya adityasaṅkasa atmajna atmagocara ॥ 6 ॥


atmasuratmadayita adhara atmarupini ।

asa akasapadmastha avakasasvarupini ॥ 7 ॥


asapuri agadha ca animadisusevita ।

ambika abala amba anadya ca ayonija ॥ 8 ॥


anisa isika isa isani isvarapriya ।

isvari isvaraprana isvaranandadayini ॥ 9 ॥


indrani indradayita indrasurindrapalini ।

indira indrabhagini indriya indubhusana ॥ 10 ॥


indumata indumukhi indriyanam vasaṅkari ।

uma umapateh prana odyanapithavasini ॥ 11 ॥


uttarajna uttarakhya ukara uttaratmika ।

rmata rbhava rstha ṝlṝkarasvarupini ॥ 12 ॥


rkara ca lrkara ca lṝtakapritidayini ।

eka ca ekavira ca ekaraikararupini ॥ 13 ॥


okari ogharupa ca oghatrayasupujita ।

oghastha oghasambhuta oghadhatri ca oghasuh ॥ 14 ॥


sodasasvarasambhuta sodasasvararupini ।

varnatma varnanilaya sulini varnamalini ॥ 15 ॥


kalaratrirmaharatrirmoharatrih sulocana ।

kali kapalini krtya kalika simhagamini ॥ 16 ॥


katyayani kaladhara kaladaityanikrntani ।

kamini kamavandya ca kamaniya vinodini ॥ 17 ॥


kamasuh kamavanita kamadhuk kamalavati ।

kamadatri karali ca kamakelivinodini ॥ 18 ॥


kamana kamada kamya kamala kamalarcita ।

kasmiraliptavaksoja kasmiradravacarcita ॥ 19 ॥


kanaka kanakaprana kanakacalavasini ।

kanakabha kananastha kamakhya kanakaprada ॥ 20 ॥


kamapithasthita nitya kamadhamanivasini ।

kambukanthi karalaksi kisori ca kalapini ॥ 21 ॥


kala kastha nimesa ca kalastha kalarupini ।

kalajna kalamata ca kaladhatri kalavati ॥ 22 ॥


kalada kalaha kulya kurukulla kulaṅgana ।

kirtida kirtiha kirtih kirtistha kirtivardhani ॥ 23 ॥


kirtijna kirtitapada krttika kesavapriya ।

kesiha kelikari ca kesavanandakarini ॥ 24 ॥


kumudabha kumari ca karmada kamaleksana ।

kaumudi kumudananda kaulini ca kumudvati ॥ 25 ॥


kodandadharini krodha kutastha kotarasraya ।

kalakanthi karalaṅgi kalaṅgi kalabhusana ॥ 26 ॥


kaṅkali kamadama ca kaṅkalakrtabhusana ।

kapalakartrikakara karavirasvarupini ॥ 27 ॥


kapardini komalaṅgi krpasindhuh krpamayi ।

kusavati kundasamstha kauberi kausiki tatha ॥ 28 ॥


kasyapi kadrutanaya kalikalmasanasini ।

kanjastha kanjavadana kanjakinjalkacarcita ॥ 29 ॥


kanjabha kanjamadhyastha kanjanetra kacodbhava ।

kamarupa ca hrimkari kasyapanvayavardhini ॥ 30 ॥


kharva ca khanjanadvandvalocana kharvavahini ।

khadgini khadgahasta ca khecari khadgarupini ॥ 31 ॥


khagastha khagarupa ca khagaga khagasambhava ।

khagadhatri khagananda khagayonisvarupini ॥ 32 ॥


khagesi khetakakara khaganandavivardhini ।

khagamanya khagadhara khagagarvavimocini ॥ 33 ॥


gaṅga godavari gitirgayatri gaganalaya ।

girvanasundari gausca gadha girvanapujita ॥ 34 ॥


girvanacarcitapada gandhari gomati tatha ।

garvini garvahantri ca garbhastha garbhadharini ॥ 35 ॥


garbhada garbhahantri ca gandharvakulapujita ।

gaya gauri ca girija giristha girisambhava ॥ 36 ॥


girigahvaramadhyastha kunjaresvaragamini ।

kiritini ca gadini gunjaharavibhusana ॥ 37 ॥


ganapa ganaka ganya ganakanandakarini ।

ganapujya ca girvani ganapananandakarini ॥ 38 ॥


gurumata gururata gurubhaktiparayana ।

gotra gauh krsnabhagini krsnasuh krsnanandini ॥ 39 ॥


govardhani gotradhara govardhanakrtalaya ।

govardhanadhara goda gauraṅgi gautamatmaja ॥ 40 ॥


gharghara ghorarupa ca ghora ghargharanadini ।

syama ghanarava’ghora ghana ghorartinasini ॥ 41 ॥


ghanastha ca ghanananda daridryaghananasini ।

cittajna cintitapada cittastha cittarupini ॥ 42 ॥


cakrini carucampabha carucampakamalini ।

candrika candrakantisca capini candrasekhara ॥ 43 ॥


candika candadaityaghni candrasekharavallabha ।

candalini ca camunda candamundavadhodyata ॥ 44 ॥


caitanyabhairavi canda caitanyaghanagehini ।

citsvarupa cidadhara candavega cidalaya ॥ 45 ॥


candramandalamadhyastha candrakotisusitala ।

capala candrabhagini candrakotinibhanana ॥ 46 ॥


cintamanigunadhara cintamanivibhusana ।

bhaktacintamanilata cintamanikrtalaya ॥ 47 ॥


carucandanaliptaṅgi catura ca caturmukhi ।

caitanyada cidananda carucamaravijita ॥ 48 ॥


chatrada chatradhari ca chalacchadmavinasini ।

chatraha chatrarupa ca chatracchayakrtalaya ॥ 49 ॥


jagajjiva jagaddhatri jagadanandakarini ।

yajnapriya yajnarata japayajnaparayana ॥ 50 ॥


janani janaki yajva yajnaha yajnanandini ।

yajnada yajnaphalada yajnasthanakrtalaya ॥ 51 ॥


yajnabhoktri yajnarupa yajnavighnavinasini ।

japakusumasaṅkasa japakusumasobhita ॥ 52 ॥


jalandhari jaya jaitri jimutacayabhasini ।

jayada jayarupa ca jayastha jayakarini ॥ 53 ॥


jagadisapriya jiva jalastha jalajeksana ।

jalarupa jahnukanya yamuna jalajodari ॥ 54 ॥


jalajasya jahnavi ca jalajabha jalodari ।

yaduvamsodbhava jiva yadavanandakarini ॥ 55 ॥


yasoda yasasam rasiryasodanandakarini ।

jvalini jvalini jvala jvalatpavakasannibha ॥ 56 ॥


jvalamukhi jaganmata yamalarjunabhanjani ।

janmada janmaha janya janmabhurjanakatmaja ॥ 57 ॥


janananda jambavati jambudvipakrtalaya ।

jambunadasamanabha jambunadavibhusana ॥ 58 ॥


jambhaha jatida jatirjnanada jnanagocara ।

jnanarupa’jnanaha ca jnanavijnanasalini ॥ 59 ॥


jinajaitri jinadhara jinamata jinesvari ।

jitendriya janadhara ajinambaradharini ॥ 60 ॥


ambhukotiduradharsa visnukotivimardini ।

samudrakotigambhira vayukotimahabala ॥ 61 ॥


suryakotipratikasa yamakotidurapaha ।

kamadhukkotiphalada sakrakotisurajyada ॥ 62 ॥


kandarpakotilavanya padmakotinibhanana ।

prthvikotijanadhara agnikotibhayaṅkari ॥ 63 ॥


anima mahima praptirgarima laghima tatha ।

prakamyada vasakari isika siddhida tatha ॥ 64 ॥


mahimadigunopeta animadyastasiddhida ।

javanadhni janadhina jamini ca jarapaha ॥ 65 ॥


tarini tarika tara totala tulasipriya ।

tantrini tantrarupa ca tantrajna tantradharini ॥ 66 ॥


tarahara ca tulaja dakinitantragocara ।

tripura tridasa tristha tripurasuraghatini ॥ 67 ॥


triguna ca trikonastha trimatra tritanusthita ।

traividya ca trayi trighni turiya tripuresvari ॥ 68 ॥


trikodarastha trividha trailokya tripuratmika ।

tridhamni tridasaradhya tryaksa tripuravasini ॥ 69 ॥


trivarni tripadi tara trimurtijanani tvara ।

tridiva tridivesa”dirdevi trailokyadharini ॥ 70 ॥


trimurtisca trijanani tribhustripurasundari ।

tapasvini taponistha taruni tararupini ॥ 71 ॥


tamasi tapasi caiva tapaghni ca tamopaha ।

tarunarkapratikasa taptakancanasannibha ॥ 72 ॥


unmadini tanturupa trailokyavyapinisvari ।

tarkiki tarkiki vidya tapatrayavinasini ॥ 73 ॥


tripuskara trikalajna trisandhya ca trilocana ।

trivarga ca trivargastha tapasassiddhidayini ॥ 74 ॥


adhoksaja ayodhya ca aparna ca avantika ।

karika tirtharupa ca tira tirthakari tatha ॥ 75 ॥


daridryaduhkhadalini adina dinavatsala ।

dinanathapriya dirgha dayapurna dayatmika ॥ 76 ॥


devadanavasampujya devanam priyakarini ।

daksaputri daksamata daksayajnavinasini ॥ 77 ॥


devasurdaksina daksa durga durgatinasini ।

devakigarbhasambhuta durgadaityavinasini ॥ 78 ॥


atta’ttahasini dola dolakarmabhinandini ।

devaki devika devi duritaghni tatittatha ॥ 79 ॥


gandaki gallaki ksipra dvara dvaravati tatha ।

anandodadhimadhyastha katisutrairalaṅkrta ॥ 80 ॥


ghoragnidahadamani duhkhadussvapnanasini ।

srimayi srimati srestha srikari srivibhavini ॥ 81 ॥


srida srisa srinivasa srimati srirmatirgatih ।

dhanada damini danta dhamado dhanasalini ॥ 82 ॥


dadimipuspasaṅkasa dhanagara dhananjaya ।

dhumrabha dhumradaittraghni dhavala dhavalapriya ॥ 83 ॥


dhumravaktra dhumranetra dhumrakesi ca dhusara ।

dharani dharini dhairya dhara dhatri ca dhairyada ॥ 84 ॥


damini dharmini dhusca daya dogdhri durasada ।

narayani narasimhi nrsimhahrdayalaya ॥ 85 ॥


nagini nagakanya ca nagasurnaganayika ।

nanaratnavicitraṅgi nanabharanamandita ॥ 86 ॥


durgastha durgarupa ca duhkhaduskrtanasini ।

hiṅkari caiva sriṅkari huṅkari klesanasini ॥ 87 ॥


nagatmaja nagari ca navina nutanapriya ।

nirajasya niradabha navalavanyasundari ॥ 88 ॥


nitijna nitida nitirnimanabhirnagesvari ।

nistha nitya nirataṅka nagayajnopavitini ॥ 89 ॥


nidhida nidhirupaca nirguna naravahini ।

naramamsarata nari naramundavibhusana ॥ 90 ॥


niradhara nirvikara nutirnirvanasundari ।

narasrkpanamatta ca nirvaira nagagamini ॥ 91 ॥


parama pramita prajna parvati parvatatmaja ।

parvapriya parvarata parvapavanapavani ॥ 92 ॥


paratparatara purva pascima papanasini ।

pasunam patipatni ca patibhaktiparayana ॥ 93 ॥


paresi paraga para paranjyotisvarupini ।

nisthura krurahrdaya parasiddhih paragatih ॥ 94 ॥


pasughni pasurupa ca pasuha pasuvahini ।

pita mata ca yantri ca pasupasavinasini ॥ 95 ॥


padmini padmahasta ca padmakinjalkavasini ।

padmavaktra ca padmaksi padmastha padmasambhava ॥ 96 ॥


padmasya pancami purna purnapithanivasini ।

padmaragapratikasa pancali pancamapriya ॥ 97 ॥


parabrahmasvarupa ca parabrahmanivasini ।

paramanandamudita paracakranivasini ॥ 98 ॥


paresi parama prthvi pinatuṅgapayodhara ।

parapara paravidya paramanandadayini ॥ 99 ॥


pujya prajnavati pustih pinakiparikirtita ।

pranaghni pranarupa ca pranada ca priyamvada ॥ 100 ॥


phanibhusa phanavesi phakarakanthamalini ।

phaniradvrtasarvaṅgi phalabhaganivasini ॥ 101 ॥


balabhadrasya bhagini bala balapradayini ।

phalgurupa pralambadhni phalgutsava vinodini ॥ 102 ॥


bhavani bhavapatni ca bhavabhitihara bhava ।

bhavesvari bhavaradhya bhavesi bhavanayika ॥ 103 ॥


bhavamata bhavagamya bhavakantakanasini ।

bhavapriya bhavananda bhavya ca bhavamocani ॥ 104 ॥


bhavaniya bhagavati bhavabharavinasini ।

bhutadhatri ca bhutesi bhutastha bhutarupini ॥ 105 ॥


bhutamata ca bhutaghni bhutapancakavasini ।

bhogopacarakusala bhissadhatri ca bhucari ॥ 106 ॥


bhitighni bhaktigamya ca bhaktanamartinasini ।

bhaktanukampini bhima bhagini bhaganayika ॥ 107 ॥


bhagavidya bhagaklinna bhagayonirbhagaprada ।

bhagesi bhagarupa ca bhagaguhya bhagapaha ॥ 108 ॥


bhagodari bhagananda bhagadya bhagamalini ।

bhogaprada bhogavasa bhogamula ca bhogini ॥ 109 ॥


bherunda bhedini bhima bhadrakali bhidojjhita ।

bhairavi bhuvanesani bhuvana bhuvanesvari ॥ 110 ॥


bhimaksi bharati caiva bhairavastakasevita ।

bhasvara bhasvati bhitirbhasvaduttanasayini ॥ 111 ॥


bhagirathi bhogavati bhavaghni bhuvanatmika ।

bhutida bhutirupa ca bhutastha bhutavardhini ॥ 112 ॥


mahesvari mahamaya mahateja mahasuri ।

mahajihva mahalola mahadamstra mahabhuja ॥ 113 ॥


mahamohandhakaraghni mahamoksapradayini ।

mahadaridryasamani mahasatruvimardini ॥ 114 ॥


mahasaktirmahajyotirmahasuravimardini ।

mahakaya mahavirya mahapatakanasini ॥ 115 ॥


maharava mantramayi manipuranivasini ।

manasi manada manya manascaksuragocara ॥ 116 ॥


mahendri madhura maya mahisasuramardini ।

mahakundalini saktirmahavibhavavardhini ॥ 117 ॥


manasi madhavi medha matida matidharini ।

menakagarbhasambhuta menakabhagini matih ॥ 118 ॥


mahodari muktakesi muktikamyarthasiddhida ।

mahesi mahisarudha madhudaityavimardini ॥ 119 ॥


mahavrata mahamurdha mahabhayavinasini ।

mataṅgi mattamataṅgi mataṅgakulamandita ॥ 120 ॥


mahaghora mananiya mattamataṅgagamini ।

muktaharalatopeta madadhurnitalocana ॥ 121 ॥


mahaparadharasighri mahacorabhayapaha ।

mahacintyasvarupa ca manimantramahausadhi ॥ 122 ॥


manimandapamadhyastha manimalavirajita ।

mantratmika mantragamya mantramata sumantrini ॥ 123 ॥


merumandiramadhyastha makarakrtikundala ।

manthara ca mahasuksma mahaduti mahesvari ॥ 124 ॥


malini manavi madhvi madarupa madotkata ।

madira madhura caiva modini ca mahoddhata ॥ 125 ॥


maṅgalaṅgi madhumayi madhupanaparayana ।

manorama ramamata rajarajesvari rama ॥ 126 ॥


rajamanya rajapujya raktotpalavibhusana ।

rajivalocana rama radhika ramavallabha ॥ 127 ॥


sakini dakini caiva lavanyambudhivicika ।

rudrani rudrarupa ca raudra rudrartinasini ॥ 128 ॥


raktapriya raktavastra raktaksi raktalocana ।

raktakesi raktadamstra raktacandanacarcita ॥ 129 ॥


raktaṅgi raktabhusa ca raktabijanipatini ।

ragadidosarahita ratija ratidayini ॥ 130 ॥


visvesvari visalaksi vindhyapithanivasini ।

visvabhurviravidya ca virasurviranandini ॥ 131 ॥


viresvari visalaksi visnumaya vimohini ।

vidyavati visnurupa visalanayanojjvala ॥ 132 ॥


visnumata ca visvatma visnujayasvarupini ।

varahi varada vandya vikhyata vilasalkaca ॥ 133 ॥


brahmesi brahmada brahmi brahmani brahmarupini ।

dvaraka visvavandya ca visvapasavimocani ।

visvasakarini visva visvasaktirvicaksana ॥ 134 ॥


banacapadhara vira bindustha bindumalini ।

satcakrabhedini sodha sodasaranivasini ॥ 135 ॥


sitikanthapriya santa sakini vatarupini ।

sasvati sambhuvanita sambhavi sivarupini ॥ 136 ॥


sivamata ca sivada siva sivahrdasana ।

suklambara sitala ca sila silapradayini ॥ 137 ॥


sisupriya vaidyavidya salagramasila sucih ।

haripriya haramurtirharinetrakrtalaya ॥ 138 ॥


harivaktrodbhava hala harivaksahsthalasthita ।

ksemaṅkari ksitih ksetra ksudhitasya prapurani ॥ 139 ॥


vaisya ca ksatriya sudri ksatriyanam kulesvari ।

harapatni hararadhya harasurhararupini ॥ 140 ॥


sarvanandamayi siddhissarvaraksasvarupini ।

sarvadustaprasamani sarvepsitaphalaprada ॥ 141 ॥


sarvasiddhesvararadhya sarvamaṅgalamaṅgala ।


phalasrutih ।

punyam sahasranamedam tava pritya prakasitam ॥ 142 ॥


gopaniyam prayatnena pathaniyam prayatnatah ।

natah parataram punyam natah parataram tapah ॥ 143 ॥


natah parataram stotram natah paratara gatih ।

stotram namasahasrakhyam mama vaktradvinirgatam ॥ 144 ॥


yah pathetparaya bhaktya srnuyadva samahitah ।

moksarthi labhate moksam svargarthi svargamapnuyat ॥ 145 ॥


kamarthi labhate kamam dhanarthi labhate dhanam ।

vidyarthi labhate vidyam yaso’rthi labhate yasah ॥ 146 ॥


kanyarthi labhate kanyam sutarthi labhate sutan ।

murkho’pi labhate sastram coro’pi labhate gatim ॥ 147 ॥


gurvini janayetputram kanyam vindati satpatim ।

samkrantyam ca caturdasyamastamyam ca visesatah ॥ 148 ॥


paurnamasyamamavasyam navamyam bhaumavasare ।

pathedva pathayedvapi pujayedvapi pustakam ॥ 149 ॥


sa muktassarvapapebhyah kamesvarasamo bhavet ।

laksmivan sutavamscaiva vallabhassarvayositam ॥ 150 ॥


tasya vasyam bhavedasu trailokyam sacaracaram ।

vidyanam parago viprah ksatriyo vijayi rane ॥ 151 ॥


vaisyo dhanasamrddhassyacchudrassukhamavapnuyat ।

ksetre ca bahusasyam syadgavasca bahudugdhadah ॥ 152 ॥


nasubham napadastasya na bhayam nrpasatrutah ।

jayate nasubha buddhirlabhate kulapujyatam ॥ 153 ॥


na badhante grahastasya na raksamsi na pannagah ।

na pisaca na dakinyo bhutabhetaladambhakah ॥ 154 ॥


balagrahabhibhutanam balanam santikarakam ।

dvandvanam pratibhede ca maitrikaranamuttamam ॥ 155 ॥


lohapasaidrdhairbaddho bandi vesmani durgame ।

tisthanchrnvanpatanmartyo mucyate natra samsayah ॥ 156 ॥


pasyanti nahi te sokam viyogam cirajivinah ।

srnvati baddhagarbha ca sukham caiva prasuyate ॥ 157 ॥


ekada pathanadeva sarvapapaksayo bhavet ।

nasyanti ca maharoga dasadhavartanena ca ॥ 158 ॥


satadhavartane caiva vacam siddhih prajayate ।

navaratre jitaharo drdhabuddhirjitendriyah ॥ 159 ॥


ambikayatane vidvan sucisman murtisannidhau ।

ekaki ca dasavartam pathandhirasca nirbhayah ॥ 160 ॥


saksattvagavati tasmai prayacchedipsitam phalam ।

siddhapithe girau ramye siddhaksetre suralaye ॥ 161 ॥


pathanatsadhakasyasu siddhirbhavati vanchita ।

dasavartam pathennityam bhumisayi narassucih ॥ 162 ॥


svapne murtimayam devim varadam so’pi pasyati ।

avartanasahasrairye japanti purusottamah ॥ 163 ॥


te siddha siddhida loke sapanugrahanaksamah ।

prayacchantasca sarvasvam sevante tanmahisvarah ॥ 164 ॥


bhurjapatre’stagandhena likhitva tu subhe dine ।

dharayedyantritam sirse pujayitva kumarikam ॥ 165 ॥


brahmanan varanarisca dhupaih kusumacandanaih ।

ksirakhandadibhojyamsca bhojayitva subhaktitah ॥ 166 ॥


badhnanti ye maharaksam balanam ca visesatah ।

rudram drstva yatha devam visnum drstva ca danavah ॥ 167 ॥


pannaga garudam drstva simham drstva yatha gajah ।

manduka bhoginam drstva marjaram musikastatha ॥ 168 ॥


vighnabhutah palayante tasya vaktravilokanat ।

agnicorabhayam tasya kadacinnaiva sambhavet ॥ 169 ॥


patakanvividhanso’pi merumandarasannibhan ।

bhasmitankurute ksipram trnam vahnihutam yatha ॥ 170 ॥


nrpasca vasyatam yanti nrpapujyasca te narah ।

maharnave mahanadyam potasthe ca na bhih kacit ॥ 171 ॥


rane dyute vivade ca vijayam prapnuvanti te ।

sarvatra pujito lokairbahumanapurassaraih ॥ 172 ॥


ratiragavivrddhasca vihvalah kamapiditah ।

yauvanakrantadehastan srayante vamalocanah ॥ 173 ॥


sahasram japate yastu khecari jayate narah ।

sahasradasakam devi yah pathedbhaktimannarah ॥ 174 ॥


sa tasya jagatam dhatri pratyaksa bhavati dhruvam ।

laksam purnam yada devi stotrarajam japetsudhih ॥ 175 ॥


bhavapasavinirmukto mama tulyo na samsayah ।

sarvatirthesu yatpunyam sarvatirthesu yatphalam ॥ 176 ॥


sarvadharmesu yajnesu sarvadanesu yatphalam ।

sarvavedesu proktesu yatphalam parikirtitam ॥ 177 ॥


tatpunyam kotigunitam sakrjjaptva labhennarah ।

dehante paramam sthanam yatsurairapi durlabham ।

sa yasyati na sandehasstavarajasya kirtanat ॥ 178 ॥


॥ iti rudrayamale sriannapurnasahasranamastotram sampurnam ॥



Post a Comment

0 Comments