Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Aditya Hrudayam Stotram In English-आदित्य हृदयम स्तोत्रम

Aditya Hrudayam Stotram In English-आदित्य हृदयम स्तोत्रम




tato yuddha pariśrāntaṃ samare chintayā sthitam |

rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam ‖ 1 ‖


daivataiścha samāgamya draśhṭumabhyāgato raṇam |

upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ ‖ 2 ‖


rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |

yena sarvānarīn vatsa samare vijayiśhyasi ‖ 3 ‖


āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |

jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam ‖ 4 ‖


sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam |

chintāśoka praśamanaṃ āyurvardhana muttamam ‖ 5 ‖


raśmimantaṃ samudyantaṃ devāsura namaskṛtam |

pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram ‖ 6 ‖


sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ |

eśha devāsura gaṇān lokān pāti gabhastibhiḥ ‖ 7 ‖


eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ |

mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ ‖ 8 ‖


pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ |

vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ‖ 9 ‖


ādityaḥ savitā sūryaḥ khagaḥ pūśhā gabhastimān |

suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ ‖ 10 ‖


haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān |

timironmathanaḥ śambhuḥ tvaśhṭā mārtāṇḍakoṃ'śumān ‖ 11 ‖


hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ |

agnigarbhoaditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ‖ 12 ‖


vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ |

ghanāvṛśhṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ ‖ 13 ‖


ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ |

kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ ‖ 14 ‖


nakśhatra graha tārāṇām adhipo viśvabhāvanaḥ |

tejasāmapi tejasvī dvādaśātman-namoastu te ‖ 15 ‖


namaḥ pūrvāya giraye paśchimāyādraye namaḥ |

jyotirgaṇānāṃ pataye dinādhipataye namaḥ ‖ 16 ‖


jayāya jayabhadrāya haryaśvāya namo namaḥ |

namo namaḥ sahasrāṃśo ādityāya namo namaḥ ‖ 17 ‖


nama ugrāya vīrāya sāraṅgāya namo namaḥ |

namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ ‖ 18 ‖


brahmeśānāchyuteśāya sūryāyāditya-varchase |

bhāsvate sarvabhakśhāya raudrāya vapuśhe namaḥ ‖ 19 ‖


tamoghnāya himaghnāya śatrughnāyā mitātmane |

kṛtaghnaghnāya devāya jyotiśhāṃ pataye namaḥ ‖ 20 ‖


tapta chāmīkarābhāya vahnaye viśvakarmaṇe |

namastamoabhi nighnāya ruchaye lokasākśhiṇe ‖ 21 ‖


nāśayatyeśha vai bhūtaṃ tadeva sṛjati prabhuḥ |

pāyatyeśha tapatyeśha varśhatyeśha gabhastibhiḥ ‖ 22 ‖


eśha supteśhu jāgarti bhūteśhu pariniśhṭhitaḥ |

eśha evāgnihotraṃ cha phalaṃ chaivāgni hotriṇām ‖ 23 ‖


vedāścha kratavaśchaiva kratūnāṃ phalameva cha |

yāni kṛtyāni lokeśhu sarva eśha raviḥ prabhuḥ ‖ 24 ‖


phalaśrutiḥ


ena māpatsu kṛchChreśhu kāntāreśhu bhayeśhu cha |

kīrtayan puruśhaḥ kaśchin-nāvaśīdati rāghava ‖ 25 ‖


pūjayasvaina mekāgro devadevaṃ jagatpatim |

etat triguṇitaṃ japtvā yuddheśhu vijayiśhyasi ‖ 26 ‖


asmin kśhaṇe mahābāho rāvaṇaṃ tvaṃ vadhiśhyasi |

evamuktvā tadāgastyo jagāma cha yathāgatam ‖ 27 ‖


etachChrutvā mahātejāḥ naśhṭaśokoabhavat-tadā |

dhārayāmāsa suprīto rāghavaḥ prayatātmavān ‖ 28 ‖


ādityaṃ prekśhya japtvā tu paraṃ harśhamavāptavān |

trirāchamya śuchirbhūtvā dhanurādāya vīryavān ‖ 29 ‖


rāvaṇaṃ prekśhya hṛśhṭātmā yuddhāya samupāgamat |

sarvayatnena mahatā vadhe tasya dhṛtoabhavat ‖ 30 ‖


adha raviravadan-nirīkśhya rāmaṃ muditamanāḥ paramaṃ prahṛśhyamāṇaḥ |



Post a Comment

0 Comments