Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Brihaspati Stotram-श्री बृहस्पति स्तोत्रम् ||

  Brihaspati Stotram-श्री बृहस्पति स्तोत्रम् || 




विनियोग –
ॐ अस्य श्रीबृहस्पति स्तोत्रस्य गृत्समद् ऋषिः, अनुष्टुप छन्दः,

बहस्पतिः देवता, श्रीबृहस्पति प्रीत्यर्थे पाठे विनियोगः।।


गुरुर्बुहस्पतिर्जीवः सुराचार्यो विदांवरः।

वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा।।


सुधादृष्टिः ग्रहाधीशो ग्रहपीडापहारकः।

दयाकरः सौम्य मूर्तिः सुराज़: कुङ्कमद्युतिः।।


लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः।

तारापतिश्चअङ्गिरसो वेद वैद्य पितामहः।।


भक्तया वृहस्पतिस्मृत्वा नामानि एतानि यः पठेत्।

आरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः।।


जीवेद् वर्षशतं मर्त्यः पापं नश्यति तत्क्षणात्।

यः पूजयेद् गुरु दिने पीतगन्धा अक्षताम्बरैः।


पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम्।

ब्राह्मणान् भोजयित्वा च पीडा शान्ति:भवेद्गुरोः।।





Post a Comment

0 Comments