Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Sitaram Stotram-श्री सीताराम स्तोत्रम् ||

  Sitaram Stotram-श्री सीताराम स्तोत्रम् || 








अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।


 रघावाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १ ॥


रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।

सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ २ ॥


पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।

वसिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ ३ ॥


कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।

पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥ ४ ॥


चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् ।

मत्तमातङ्गगमनं मत्तहंसवधूगताम् ॥ ५ ॥


चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् ।

चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥ ६ ॥


शरणागतगोप्तारं प्रणिपातप्रसादिकाम्  ।

कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ ७ ॥


दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।

अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥ ८ ॥


अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती ।

इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ ९ ॥


अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।

तस्य तौ तनुतां पुण्यास्संपदः सकलार्थदाः ॥ १० ॥





Post a Comment

0 Comments