Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Brihaspati Namavali Stotram- श्री बृहस्पति नामावलिस्तोत्रम्

Brihaspati Namavali Stotram- श्री बृहस्पति नामावलिस्तोत्रम्




विनियोगः


ॐ अस्य श्री बृहस्पति स्तोत्रस्य गृत्समद ऋषिः

अनुष्टुपछन्दः श्री बृहस्पतिः देवता श्री बृहस्पति प्रीत्यर्थे पाठे विनियोगः।

|| श्री बृहस्पति नामावलिस्तोत्रम् ||

बृहस्पतिर्ब्रहस्पतिर्जीवः सुराचार्यो विदांवरः |

वागीशो धिष्णो दीर्घश्मश्नुः पीताम्बरो युवा ||

सुधादृष्टिर्ग्रहाधीशो ग्रहपीड़ापहारकः |

दयाकरः सौम्य मूर्तिः सुराज़ः कुङ्कुमद्युतिः ||

लोकपूज्यो लोकबृहस्पतिर्नीतिज्ञो नीतिकारकः |

तारापतिश्चांगिरसो वेद वैदय पितामहः ||

|| फलश्रुतिः॥

भक्त्या ब्रहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् |

अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ||

जीवेत् वर्षशतं मर्त्यः पाप नश्चति तत्क्षणात् |

यः पूजयेद् बृहस्पति दिने पीतगंधाक्षताम्बरैः॥

पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् |

ब्राह्मणान् भोजयित्वा च पीड़ा शांतिर्भवेद् गुरोः ||

|| श्रीस्कन्दपुराणे बृहस्पति स्तोत्रं सम्पूर्ण ||




Post a Comment

0 Comments