Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Dhanda Lakshmi Stotra-धनदा लक्ष्मी स्तोत्र


Dhanda Lakshmi Stotra-धनदा लक्ष्मी स्तोत्र




धनदे धनपे देवि, दानशीले दयाकरे |

त्वं प्रसीद महेशानि यदर्थं प्रार्थयाम्यहम || १ ||

धरामरप्रिये पुण्ये, धन्ये धनद-पूजिते|

सुधनं धार्मिक देहि, यजमानाय सत्वरम || २ ||

रम्ये रुद्रप्रियेऽपर्णे, रमारूपे रतिप्रिये |

शिखासख्यमनोमूर्ते ! प्रसीद प्रणते मयि ||३||

आरक्त चरणाम्भोजे, सिद्धि-सर्वार्थदायिनि ।

दिव्याम्बरधरे दिव्ये, दिव्यमाल्यानुशोभिते || ४ ||

समस्तगुणसम्पन्ने, सर्वलक्षण- लक्षिते।

शरच्चन्द्रमुखे नीले, नीलनीरद लोचने ||५||

चंचरीक - चमू - चारु - श्रीहार - कुटीलालके |

दिव्ये दिव्यवरे श्रीदे, कलकण्ठरवामृते ||६||

हासावलोकनैर्दीव्यैर्भक्ताचिन्तापहारके |

रूप - लावण्य - तारुण्य - कारुण्यगुणभाजने || ७ ||

क्वणत - कंकण - मँजीरे, रस-लीलाssकराम्बुजे |

रुद्रव्यक्त - महत्तत्वे, धर्माधारे धरालये ||८||

प्रयच्छ यजमानाय, धनं धर्मेक - साधनम |

मातस्त्वं वाऽविलम्बेन, ददस्व जगदम्बिके ||९||

कृपाब्धे करुणागारे, प्रार्थये चाशू सिद्धये।

वसुधे वसुधारूपे, वसु - वासव - वन्दिते ॥ १० ॥

प्रार्थिने च धनं देहि, वरदे वरदा भव |

ब्रह्मणा ब्राह्मणैः पूज्या, त्वया च शकरो यथा || ११ ||

श्रीकरे शङ्करे श्रीदे ! प्रसीद मायि किङ्करे|

स्तोत्रं दारिद्रय कष्टात - शमनं सुघन प्रदम || १२ ||

पार्वतीश - प्रसादेन - सुरेश किङ्करे स्थितम |

मह्यं प्रयच्छ मातस्त्वं त्वामहं शरणं गतः||१३||




Post a Comment

0 Comments