Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Panchmukhi Hanuman kavach -पंचमुखी हनुमान कवच

 

 Panchmukhi Hanuman kavach -पंचमुखी हनुमान कवच 



Benefits of Panchmukhi Hanuman Kavach | Panchmukhi Hanuman kavach

Panchmukhi Hanuman Kavach is a very effective mantra. By doing which all the troubles, sorrows, defects and diseases get away. By doing this Kavach, all kinds of troubles in life are removed. Let us know how it can be done.


ॐ अस्य श्रीपंचमुख हनुम्त्कवचमंत्रस्य ब्रह्मा ऋषि: ।


गायत्री छंद:


पंचमुख विराट हनुमान देवता । ह्रीं बीजम् ।


श्रीं शक्ति: । क्रौ कीलकम् । क्रूं कवचम ।


क्रेै अस्त्राय फट । इति दिग्बंध: ।


।। श्री गरुण उवाच ।।


। अथ ध्यानं प्रवक्ष्यामि ।


श्रुणु सर्वांगसुंदर । यत्कृतं देवदेवेन ध्यानं हनुमंत: प्रियम ।। १।।


पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम ।


बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम ।। २ ।।


पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम ।


दंष्ट्राकरालवदनं भ्रुकटीकुटिलेक्षणम ।। ३ ।।


अस्यैव दक्षिणं वक्त्रं नागरसिंहं महाभ्दुतम ।


अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम ।। ४ ।।


पश्चिमं गारुडं वक्त्रं वक्रतुंड महाबलम ।


सर्वनागप्रशमनं विषभूतादिकृन्तनम ।। ५ ।।


उत्तरं सौकरं वक्त्रं कृष्णं दिप्तं नभोपमम । पातालसिंहवेतालज्वररोगादिकृन् नम ।


।६।।


ऊधर्वं हयाननं घोरं दानवान्तकरं परम ।


येन वक्त्रेण विप्रेंन्द्र तारकाख़्यमं महासुरम ।। ७ ।।


जघानशरणं तस्यात्सर्वशत्रुहरं परम ।


ध्यात्वा पंचमुखं रुद्रं हनुमनतं दयानिधिम ।। ८ ।।


खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम ।


मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं ।। ९ ।।


भिन्दिपालं ज्ञानमुद्रा दशभिर्मुनिपुंगवम ।


एतान्यायुधजालानि धारयन्तं भजाम्यहम ।। १० ।।


प्रेतासनोपविष्टं तं सर्वाभरण्भुषितम ।


दिव्यमाल्याम्बरधरं दिव्यगन्धाननु लेपनम सर्वाच्श्रर्यमयं देवं हनुमव्दिव्श्रतोमुखम ।। ११ ।।


पंचास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशांकशिखरं कपिराजवर्यम ।


पीताम्बरादिमुकुटै रूप शोभितांगं पिंगाक्षमाधमनिशं मनसा स्मरामि ।। १२ ।।


मर्कतेशं महोत्राहं सर्वशत्रुहरं परम ।


शत्रुं संहर मां रक्ष श्री मन्ऩपदमुध्दर ।। १३ ।।


ॐ हरिमर्कट मर्केत मंत्रमिदं परिलिख्यति लिख्यति वामतले ।


यदि नश्यति नश्यति शत्रुकुलं यदि मुंच्यति मुंच्यति वामलता ।। १४ ।।


ॐ हरिमर्कटाय स्वाहा ॐ नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा ।


ॐ नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।


ॐ नमो भगवते पंचवदनाय पश्चिममुखाय गरुडानाय सकलविषहराय स्वाहा ।


ॐ नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा ।


ॐ नमो भगवते पंचवदनाय उधर्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा ।







Post a Comment

0 Comments