Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shiv Mangalashtakam- श्री शिवमङ्गलाष्टकम्

Shiv Mangalashtakam- श्री शिवमङ्गलाष्टकम् 




भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।

कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥

वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।

पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २ ॥


भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने ।

रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ ३ ॥


सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।

सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ ४ ॥


मृत्युंजयाय सांबाय सृष्टिस्थित्यन्तकारिणे ।

त्र्यंबकाय सुशान्ताय त्रिलोकेशाय मङ्गलम् ॥ ५ ॥


गंगाधराय सोमाय नमो हरिहरात्मने ।

उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ॥ ६ ॥


सद्योजाताय शर्वाय दिव्यज्ञानप्रदायिने ।

ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गलम् ॥ ७ ॥


सदाशिवस्वरूपाय नमस्तत्पुरुषाय च ।

अघोरायच घोराय महादेवाय मङ्गलम् ॥ ८ ॥


मङ्गलाष्टकमेतद्वै शंभोर्यः कीर्तयेद्दिने ।

तस्य मृत्युभयं नास्ति रोगपीडाभयं तथा ॥ ९ ॥


Shiv Mangalashtakam in English - श्री शिवमङ्गलाष्टकम् 

Bhavaya Chandrachudaya Nirgunaya Gunatmane ।

Kalkalaya Rudraya Nilgrivaya Mangalam ॥ 1 ॥


Vrisharudhaya Bhimaya Vyagracharmambraya Ch ।

Pashunam Pataye Tubhyam Gaurikantaya Mangalam ॥ 2 ॥


Bhasmoddhulitadehaya Vyalayajnopavitine ।

Rudrakshamalabhushaya Vyomkeshaya Mangalam ॥ 3 ॥


Suryachandraginnitreya Namah Kailasbasine ।

Sachchidanandarupay Pramatheshaya Mangalam ॥ 4 ॥


Mrityunjaya Sambayi Srishtasthayantikarine ।

Tryambakaya Sushantaya Trilokeshaya Mangalam ॥ 5 ॥


Gangadharaya Somaya Namo Hariharatmne ।

Ugraya Tripuraghnaya Vamdevaya Mangalam ॥ 6 ॥


Sadojataya Sharvaya Divyavigyanpradayine ।

Ishanaya Namastubhyam Panchavaktraya Mangalam ॥ 7 ॥


Sadashiv Swaroopaya Namastatpurushay Ch ।

Aghoraych Ghoraya Mahadevaya Mangalam ॥ 8 ॥


Manglashtakametvai Shambhorya: Kirtayeddine ।

Tasya Mrityubhayam Nasti Rogpidabhayam Tatha ॥ 9 ॥





Post a Comment

0 Comments