Shiv Mangalashtakam- श्री शिवमङ्गलाष्टकम्
भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।
कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥
वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।
पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २ ॥
भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने ।
रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ ३ ॥
सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।
सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ ४ ॥
मृत्युंजयाय सांबाय सृष्टिस्थित्यन्तकारिणे ।
त्र्यंबकाय सुशान्ताय त्रिलोकेशाय मङ्गलम् ॥ ५ ॥
गंगाधराय सोमाय नमो हरिहरात्मने ।
उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ॥ ६ ॥
सद्योजाताय शर्वाय दिव्यज्ञानप्रदायिने ।
ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गलम् ॥ ७ ॥
सदाशिवस्वरूपाय नमस्तत्पुरुषाय च ।
अघोरायच घोराय महादेवाय मङ्गलम् ॥ ८ ॥
मङ्गलाष्टकमेतद्वै शंभोर्यः कीर्तयेद्दिने ।
तस्य मृत्युभयं नास्ति रोगपीडाभयं तथा ॥ ९ ॥
Shiv Mangalashtakam in English - श्री शिवमङ्गलाष्टकम्
Bhavaya Chandrachudaya Nirgunaya Gunatmane ।
Kalkalaya Rudraya Nilgrivaya Mangalam ॥ 1 ॥
Vrisharudhaya Bhimaya Vyagracharmambraya Ch ।
Pashunam Pataye Tubhyam Gaurikantaya Mangalam ॥ 2 ॥
Bhasmoddhulitadehaya Vyalayajnopavitine ।
Rudrakshamalabhushaya Vyomkeshaya Mangalam ॥ 3 ॥
Suryachandraginnitreya Namah Kailasbasine ।
Sachchidanandarupay Pramatheshaya Mangalam ॥ 4 ॥
Mrityunjaya Sambayi Srishtasthayantikarine ।
Tryambakaya Sushantaya Trilokeshaya Mangalam ॥ 5 ॥
Gangadharaya Somaya Namo Hariharatmne ।
Ugraya Tripuraghnaya Vamdevaya Mangalam ॥ 6 ॥
Sadojataya Sharvaya Divyavigyanpradayine ।
Ishanaya Namastubhyam Panchavaktraya Mangalam ॥ 7 ॥
Sadashiv Swaroopaya Namastatpurushay Ch ।
Aghoraych Ghoraya Mahadevaya Mangalam ॥ 8 ॥
Manglashtakametvai Shambhorya: Kirtayeddine ।
Tasya Mrityubhayam Nasti Rogpidabhayam Tatha ॥ 9 ॥
0 Comments
I am always there with you hari om