Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Vashya Varahi Stotra-वश्य वाराही स्तोत्र

 

Vashya Varahi Stotra-वश्य वाराही स्तोत्र



Vashya Varahi Stotra-वश्य वाराही स्तोत्र

विनियोगः

ॐ अस्य श्रीसर्ववशीकरण वाराही स्तोत्र मंत्रस्य नारदऋषिः

अनुष्टुप छन्दः श्री वश्यबाराही देवता ऐं बीज

की शक्तिः उलौं कीलकं मम सर्ववश्यार्थ

जपे विनियोगः॥

॥ स्तोत्रम ||

अश्वारुढं रक्तवर्ण स्मितसौम्य मुखाम्बुजे ।

राज्यस्त्री सर्वजन्तूनां वशीकरण नायिके |

वशीकरण कार्याथै पुरादेवेन निर्मितम् ।

तस्मावश्य वाराही सर्वान्में वशमानय ||

यथा राजामहाज्ञानं वस्त्रंधान्यं महावसु ।

मयं ददाति वाराहि यथात्वं वशमानय ||

अन्तर्बहिश्च मनसि व्यापारेषु सभाषु च |

यथा मामेव स्मरति तथा वश्य वशं कुरु॥

चामरं दोलिका उन्न राजचिहनानि यच्छति |

अभीष्टं सम्प्रदोराज्यं यथा देवि वशं कुरु॥

मन्मथस्मरणादामा रतिर्यातु मयासह ।

स्त्री रत्नेषु महत्प्रेम तथा जनय कामदे ||

मृगपक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः |

अनुगच्छति मामेव त्वत्प्रसादाद् दयां कुरु ॥

वशीकरण कार्यार्थ यत्र यत्रप्रयुञ्जति

सम्मोहनार्थ वर्द्धित्वात् तत्कार्य तन्त्र कर्षय ||

वशमस्तीति चैवात्र वश्यकार्येषु दृश्यते |

तथा मां कुरु वाराही वश्यकार्य प्रदर्शय ||

वशीकरण वाणास्त्रं भक्त्यापत्ति निवारणम् ।

तस्मात् वश्यं वाराही जगत्सर्वं वशं कुरु ||

वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नरः।

अभीष्टं प्राप्नुयायक्तो रमा राज्यं यथापिवः ||

॥ इति अथर्वशिखायां वश्यवाराही स्तोत्रं सम्पूर्णं ॥




Post a Comment

0 Comments