Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Adya Stotram- आद्यास्तोत्रम्

 Adya Stotram-आद्यास्तोत्रम् 






       ॐ नम आद्यायै ।

श‍ृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् ।

यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥


मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे ।

अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ २॥


द्वौ मासौ बन्धनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि ।

मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ ३॥


नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् ।

लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥ ४॥


राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता ।

ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥ ५॥


इन्द्राणी अमरावत्यामविका वरुणालये।

यमालये कालरूपा कुबेरभवने शुभा ॥ ६॥


महानन्दाग्निकोने च वायव्यां मृगवाहिनी ।

नैरृत्यां रक्तदन्ता च ऐशाण्यां शूलधारिणी ॥ ७॥


पाताले वैष्णवीरूपा सिंहले देवमोहिनी ।

सुरसा च मणीद्विपे लङ्कायां भद्रकालिका ॥ ८॥


रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे ।

विरजा औड्रदेशे च कामाक्ष्या नीलपर्वते ॥ ९॥


कालिका वङ्गदेशे च अयोध्यायां महेश्वरी ।

वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥ १०॥


कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा ।

द्वारकायां महामाया मथुरायां माहेश्वरी ॥ ११॥


क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च ।

नवमी शुक्लपक्षस्य कृष्णसैकादशी परा ॥ १२॥


दक्षसा दुहिता देवी दक्षयज्ञ विनाशिनी ।

रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥ १३॥


चण्डमुण्डवधे देवी रक्तबीजविनाशिनी ।

निशुम्भशुम्भमथिनी मधुकैटभघातिनी ॥ १४॥


विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा ।

आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः ॥ १५॥


सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् ।

कोटितीर्थफलं तस्य लभते नात्र संशयः ॥ १६॥


जया मे चाग्रतः पातु विजया पातु पृष्ठतः ।

नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी ॥ १७॥


शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी ।

विशालाक्षी महामाया कौमारी सङ्खिनी शिवा ॥ १८॥


चक्रिणी जयधात्री च रणमत्ता रणप्रिया ।

दुर्गा जयन्ती काली च भद्रकाली महोदरी ॥ १९॥


नारसिंही च वाराही सिद्धिदात्री सुखप्रदा ।

भयङ्करी महारौद्री महाभयविनाशिनी ॥ १०॥


इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्या स्तोत्रं समाप्तम् ॥


॥ ॐ नम आद्यायै ॐ नम आद्यायै ॐ नम आद्यायै ॥



Post a Comment

0 Comments