Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Aghanashaka Gayatri Stotra-अघनाशकगायत्रीस्तोत्र

Aghanashaka Gayatri Stotra-अघनाशकगायत्रीस्तोत्र

आदिशक्ते जगन्मात र्भक्तानुग्रहकारिणि ।

सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तुते ॥१॥


त्वमेव संध्या गायत्री सावित्रि च सरस्वती ।


ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥२॥


प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।


वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥३॥


हंसस्था गरुडारूढा तथा वृषभवाहिनी ।


ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥४॥


यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते ।


सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥५॥


रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।


त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥६॥


सप्तर्षिप्रीतिजननी माया बहुवरप्रदा ।


शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥७॥


आनन्दजननी दुर्गा दशधा परिपठ्यते ।


वरेण्या वरदा चैव वरिष्ठा वरर्व्णिनी ॥८॥


गरिष्ठा च वराही च वरारोहा च सप्तमी ।


नीलगंगा तथा संध्या सर्वदा भोगमोक्षदा ॥९॥


भागीरथी मर्त्यलोके पाताले भोगवत्यपि ॥१०॥


त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥११॥


भूर्लोकस्था त्वमेवासि धरित्री शोकधारिणी ।


भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥१२॥


महर्लोके महासिद्धिर्जनलोके जनेत्यपि ।


तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥१३॥


कमला विष्णुलोके च गायत्री ब्रह्मलोकगा ।


रुद्रलोके स्थिता गौरी हरार्धांगीनिवासिनी ॥१४॥


अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे ।


साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥१५॥


ततः परापरा शक्तिः परमा त्वं हि गीयसे ।


इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥१६॥


गंगा च यमुना चैव विपाशा च सरस्वती ।


सरयूर्देविका सिन्धुर्नर्मदेरावती तथा ॥१७॥


गोदावरी शतद्रुश्च कावेरी देवलोकगा ।


कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥१८॥


गण्डकी तापिनी तोया गोमती वेत्रवत्यपि ।


इडा च पिंगला चैव सुषुम्णा च तृतीयका ॥१९॥


गांधारी हस्तिजिह्वा च पूषापूषा तथैव च ।


अलम्बुषा कुहूश्चैव शंखिनी प्राणवाहिनी ॥२०॥


नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः ।


हृतपद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥२१॥


तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी ।


मूले तु कुण्डली शक्तिर्व्यापिनी केशमूलगा ॥२२॥


शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी ।


किमन्यद् बहुनोक्तेन यत्किंचिज्जगतीत्रये ॥२३॥


तत्सर्वं त्वं महादेवि श्रिये संध्ये नमोऽस्तुते ।


इतीदं कीर्तितं स्तोत्रं संध्यायां बहुपुण्यदम् ॥२४॥


महापापप्रशमनं महासिद्धिविधायकम् ।


य इदं कीर्तयेत् स्तोत्रं संध्याकाले समाहितः ॥२५॥


अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् ।


सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥२६॥


भोगान् भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् ।


तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥२७॥


यत्र कुत्र जले मग्नः संध्यामज्जनजं फलम् ।


लभते नात्र संदेहः सत्यं च नारद ॥२८॥


श्रृणुयाद्योऽपि तद्भक्त्या स तु पापात् प्रमुच्यते ।


पीयूषसदृशं वाक्यं संध्योक्तं नारदेरितम् ॥२९॥


॥॥ इति श्रीअघनाशक गायत्री स्तोत्रं सम्पूर्णम् ॥॥



Post a Comment

0 Comments