Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Amba Stotram-अम्बअस्तोत्रम

 Amba Stotram-अम्बअस्तोत्रम




 अम्बास्तोत्रं स्वामी विवेकानन्दरचितम् 


का त्वं शुभकरे सुखदुःखहस्ते

      आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः ।

शांतिं विधातुमिह किं बहुधा विभग्नाम्

      मतः प्रयत्नपरमासि सदैव विश्वे ॥ १॥


सम्पादयत्यविरतं त्वविरामवृता

      या वै स्थिता कृतफलं त्वकृतस्य नेत्री ।

सा मे भवत्वनिदिनं वरदा भवानी

      जानाम्यहं ध्रुवमिदं धृतकर्मपाशा ॥ २॥


को वा धर्मः किमकृतं क्वः कपाललेखः

      किंवादृष्टं फलमिहास्ति हि यां विना भोः ।

इच्छापाशैर्नियमिता नियमाः स्वतंत्रैः

      यस्या नेत्री भवति सा शरणं ममाद्या ॥ ३॥


सन्तानयन्ति जलधिं जनिमृत्युजालम्

      सम्भावयन्त्यविकृतं विकृतं विभग्नम् ।

यस्या विभूतय इहामितशक्तिपालाः

      नाश्रित्य तां वद कुत शरणं व्रजामः ॥ ४॥


मित्रे रिपौ त्वविषमं तव पद्मनेत्रम्

      स्वस्थे दुःस्थे त्ववितथं तव हस्तपातः ।

मृत्युच्छाया तव दया त्वमृतञ्च मातः

      मा मां मुञ्चन्तु परमे शुभदृष्टयस्ते ॥ ५॥


क्वाम्बा सर्वा क्व गणनं मम हीनबुद्धेः

      धत्तुं दोर्भ्यामिव मतिर्जगदेकधात्रीम् ।

श्रीसञ्चिन्त्यं सुचरणमभयपतिष्ठम्

      सेवासारैरभिनुतं शरणं प्रपद्ये ॥ ६॥


या मामा जन्म विनयत्यतिदुःखमार्गैः

      आसंसिद्धेः स्वकलितैर्ल्ललितैर्विलासैः ।

या मे बुद्धिं सुविदधे सततं धरण्यम्

      साम्बा सर्वा मम गतिः सफले फले वा ॥ ७॥


इति अम्बास्तोत्रं सम्पूर्णम् ।


 by Swami Vivekanand


Post a Comment

0 Comments