Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Rahu Graha Kavacham-राहु ग्रह कवच

Rahu Graha Kavacham-राहु ग्रह कवच 



अथ राहुकवचम्

अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः 

अनुष्टुप छन्दः । रां बीजं । नमः शक्तिः 

स्वाहा कीलकम् । राहुप्रीत्यर्थं जपे विनियोगः 

प्रणमामि सदा राहुं शूर्पाकारं किरीटिन् 

सैन्हिकेयं करालास्यं लोकानाम भयप्रदम् ॥ १ 


निलांबरः शिरः पातु ललाटं लोकवन्दितः 

चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥ २ 

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम 

जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः ॥ ३ 

भुजङ्गेशो भुजौ पातु निलमाल्याम्बरः करौ 

पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः ॥ ४ 

कटिं मे विकटः पातु ऊरु मे सुरपूजितः 

स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥ ५ 

गुल्फ़ौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः 

सर्वाणि अंगानि मे पातु निलश्चंदनभूषण: ॥ ६ 


राहोरिदं कवचमृद्धिदवस्तुदं यो 

भक्ता पठत्यनुदिनं नियतः शुचिः सन् 

 प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु

रारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ ७ 

     ॥ इति श्रीमहाभारते धृतराष्ट्रसंजयसंवादे द्रोणपर्वणि राहुकवचं संपूर्णं 



Rahu
Asya shri rahu kavach stotra mantrasya chandrama rushihi I
Anushtup chandha ram bijam namaha shaktihi II
Swaha kilakam rahu prithyartham jape viniyogaha III
Pranamami sada rahum shoorpakaram kiritinam I
Sainikeyam karalasyam lokanam bhayapradam II 1 II
Nilambaraha shiraha patu lalaatam lokvanditaha I
Chakshushi paatu me rahuhu shrotre tvardha shariravaan II 2 II
Naasikaam me dhoomrvarnaha shoolapaanirmukham mam I
Givaam me sinhika soonu kantham me kathinaagrikaha II 3 II
Bhujamgesho bhujou paatu nilamaalyaambarha karou I
Paatu vaksha sthalam mantri paatu kukshi vidhuntudaha II 4 II
Katim me vikataha paatu urum me soor poojitaha I
Swar bhaanur jaanuni paatu janghe me paatu janghyaha II 5 II
Gulfou grahapatihi paatu paadou me bhishana krutihi I
Sarvaani angaani me paatu nilash chandan bhushanaha II 6 II
Rahor idam kavachmrudhidavastudam yo I
haktta pathatya nudinam niyataha shuchihi san I
Praapnoti kirtim atulaam shrimruddhimaayu
Raarogyam aatmavijayam cha hi tat prasaadaat II 7 II
Iti shri maahaabhaarate dhrutarashtra-sanjay samvaade dronparvani
Raahu kavacham sampoornam II


                                                        



Post a Comment

0 Comments