Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shani Vajra Panjar Kavach- श्री शनि वज्र पंजर कवचम्‌

Shani Vajra Panjar Kavach- श्री शनि वज्र पंजर कवचम्‌ 






Shani Kavach is extremely strong armor that protects you from ill effects of all Planetary Dosha: Mainly Shani Dosha in your horoscope. 
You can try this simple but very powerful way to please  Shani Dev.  On Saturday please offer water and light a lamp under the pipal tree. by doing this you will be protected from all ill effects of the planet. This is a tried and tested method by which you can please Shani Dev.
It is said that Shani if pleased will bestow you with all the pleasures and happiness in life.



शनि कवच अत्यंत मजबूत कवच है जो आपको सभी ग्रहों के दोषों के दुष्प्रभाव से बचाता है: मुख्य रूप से आपकी कुंडली में शनि दोष।
शनि देव को प्रसन्न करने के लिए आप यह सरल लेकिन बहुत शक्तिशाली तरीका आजमा सकते हैं। शनिवार के दिन पीपल के पेड़ के नीचे जल चढ़ाएं और दीपक जलाएं। ऐसा करने से आप ग्रह के सभी दुष्प्रभावों से सुरक्षित रहेंगे। यह आजमाया हुआ और परखा हुआ तरीका है जिससे आप शनि देव को प्रसन्न कर सकते हैं।
ऐसा कहा जाता है कि शनिदेव प्रसन्न होने पर आपको जीवन में सभी सुख और खुशियां प्रदान करेंगे।



विनियोगः ।
ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः,

अनुष्टुप् छन्दः, श्री शनैश्चर देवता,

श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥


ऋष्यादि न्यासः ।

श्रीकश्यप ऋषयेनमः शिरसि ।

अनुष्टुप् छन्दसे नमः मुखे ।

श्रीशनैश्चर देवतायै नमः हृदि ।

श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥
ध्यानम् ।
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।

चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १॥
ब्रह्मा उवाच ॥
शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् ।

कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २॥


कवचं देवतावासं वज्रपंजरसंज्ञकम् ।

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३॥


ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः ।

नेत्रे छायात्मजः पातु पातु कणौं यमानुजः ॥ ४॥


नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।

स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ ५॥


स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः ।

वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ६॥


नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ।

ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ ७॥


पादौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः ।

अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥ ८॥



इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः ।

न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ९॥


व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा ।

कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः ॥ १०॥


अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।

कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ ११॥


इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।

द्वादशाऽष्टमजन्मस्थदोषान्नाशयते सदा ।

जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥ १२॥
॥ इति श्री ब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनिवज्रपंजरकवचम् सम्पूर्णम् ॥





Post a Comment

0 Comments