Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shani Kavach-श्री शनिकवचम् – Shree Shani Kavach

 


श्री शनिकवचम् – Shree Shani Kavach







Shani Kavach is extremely strong armor that protects you from ill effects of all Planetary Dosha: Mainly Shani Dosha in your horoscope. 
You can try this simple but very powerful way to please  Shani Dev.  On Saturday please offer water and light a lamp under the pipal tree. by doing this you will be protected from all ill effects of the planet. This is a tried and tested method by which you can please Shani Dev.
It is said that Shani if pleased will bestow you with all the pleasures and happiness in life.



शनि कवच अत्यंत मजबूत कवच है जो आपको सभी ग्रहों के दोषों के दुष्प्रभाव से बचाता है: मुख्य रूप से आपकी कुंडली में शनि दोष।
शनि देव को प्रसन्न करने के लिए आप यह सरल लेकिन बहुत शक्तिशाली तरीका आजमा सकते हैं। शनिवार के दिन पीपल के पेड़ के नीचे जल चढ़ाएं और दीपक जलाएं। ऐसा करने से आप ग्रह के सभी दुष्प्रभावों से सुरक्षित रहेंगे। यह आजमाया हुआ और परखा हुआ तरीका है जिससे आप शनि देव को प्रसन्न कर सकते हैं।
ऐसा कहा जाता है कि शनिदेव प्रसन्न होने पर आपको जीवन में सभी सुख और खुशियां प्रदान करेंगे।


II शनि कवचं II

अथ श्री शनिकवचम्
अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः II
अनुष्टुप् छन्दः II शनैश्चरो देवता II शीं शक्तिः II
शूं कीलकम् II शनैश्चरप्रीत्यर्थं जपे विनियोगः II
निलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् II
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः II १ II
ब्रह्मोवाच II
श्रुणूध्वमृषयः सर्वे शनिपीडाहरं महत् I
कवचं शनिराजस्य सौरेरिदमनुत्तमम् II २ II
कवचं देवतावासं वज्रपंजरसंज्ञकम् I
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् II ३ II
ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः I
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः II ४ II
नासां वैवस्वतः पातु मुखं मे भास्करः सदा I
स्निग्धकंठःश्च मे कंठं भुजौ पातु महाभुजः II ५ II
स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः I
वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा II ६ II
नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा I
ऊरू ममांतकः पातु यमो जानुयुगं तथा II ७ II
पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः I
अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः II ८ II
इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः I
न तस्य जायते पीडा प्रीतो भवति सूर्यजः II ९ II
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा I
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः II १० II
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे I
कवचं पठतो नित्यं न पीडा जायते क्वचित् II ११ II
इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा I
द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा I
जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः II १२ II
II इति श्रीब्रह्मांडपुराणे ब्रह्म-नारदसंवादे शनैश्चरकवचं संपूर्णं II



                                                                                       



Post a Comment

0 Comments