Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Bilvashtakm Stotra-बिन्चाष्टक स्तोत्र

Bilvashtakm Stotra-बिन्चाष्टक स्तोत्र




ॐ नमः शिवाय
ॐ त्रिदलं त्रिगणाकारं त्रिनेत्रंच त्रयायुधम्
त्रिजन्म पाप सहारमैकबिल्वंशिवार्पणम्॥३॥
त्रिशाखैबिल्वपत्रैश्च यच्छिद्रैः कोमलैस्तथा|
शिवपूजां करिष्यामि |कबिल्वंशिवार्पणम् ||२||
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे।
शुद्ध्यन्ति सर्वपापेभ्यो यकबिल्वंशिवार्पणम् ||३||
शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् |
सोमयज्ञमहापुण्यमेकबिल्वंशिवार्पणम् || ४ ||
(दन्त दन्तिकोटिसहस्त्राणि ह्यश्वमेधशतानि च |
कोटिकन्यामहादानमेकबिल्वंशिवार्पणम् ॥५॥
लक्ष्म्याः स्तनत उत्पन्नं महादेवसदाप्रियम् ।
बिल्वपत्रं प्रयच्छामि येकबिल्वंशिवार्पणम् ||६||
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्।
अघोरपापसंहारमेकबिल्वंशिवार्पणम् ||||
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय |कबिल्वंशिवार्पणम् ॥ ८॥
बिल्वाष्टकमिदं पुण्यं यः पठेच्छिव सन्निधौ |
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥९॥
॥ इति श्री बिल्वाष्टक स्तोत्र सम्पूर्ण ॥




Post a Comment

0 Comments