Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Gayatri Mantra Kavach- गायत्री मन्त्रात्मक कवच

Gayatri Mantra Kavach- गायत्री मन्त्रात्मक कवच



Gayatri Mantra Kavach- गायत्री मन्त्रात्मक कवच

विनियोगः

अस्याः श्रीगायत्र्याः श्रीपरबहमऋषिः।

ऋग्यजुः सामथर्वाछन्दांसि | श्रीगायत्री ब्रह्माणी देवता|

धर्मार्थकाम मोक्षार्थे जपे विनियोगः।

॥ श्री देव्युवाच॥

देव देव महादेव संसारार्णव तारक |

गायत्री कवचं देव कृपया कचय प्रमो ||

॥ महादेव उवाच॥

मूनाधारेषु या नित्या कुण्डली तत्वपिणी|

सूक्ष्माति सूक्ष्मा परमा विसतन्तुस्वरूपिणी ॥

विदयुत्पन्जपतीकाशा कुण्डलाकृतिपिणी ।

परबहम गृहिणी पञ्चाशद वर्णपिणी ॥

शिवस्य नर्तकी नित्या परमब्रहमपूजिता|

बहमणः सैव गायत्री सच्चिदान्दपिणी||

तदनमावर्त्तवातोऽयं प्राणात्मा नित्यनूतनः।

नित्यं तिष्ठत सानन्दा कुण्डली भवविद्याहे ॥

अति गोप्य महत्पण्यं निकोटितीर्थसंयुतम् ।

सर्वयजमयं देवि सर्वदानमयं सदा॥

सर्वज्ञानमयं देवि परब्रह्ममयं सदा |

कवचं कच्चयाम्याव पार्वति प्राणवन्तो ||

ॐ भूः पातु ॐ पातु में मूलं चतुर्दन समन्वितम् |

ॐ भुवः ॐ पातु में विज्ञ बड्दैन समन्वितम्।

ॐ स्वः ॐ पातु में कण्ठं साकाशं दवषोड़शम्।

ॐतत ॐ पातु में स्मं नमण्य कारणं परम् ।

ॐ ॐ बंदनं पातु रसना संयुतं मम |

ॐवि ॐ पातु में गन्ध सदा शरीर संयुतम् ॥

ॐतः ॐ पात में स्पर्श शरीरस्य च कारणम् ।

ॐ ॐ पातु में शब्दं शब्दविवाह कारणम् ॥

ॐॐ पात में नित्यं त्वचं शरीर रक्षकम् ।

ॐणि पात में अक्ष सर्वतत्वैककारणम् ||

ॐ ॐ पात में अंभवणस्य च कारणम् ।

ॐॐ पातु मैं भ्राणं गन्धोपादान कारणम्।

ॐगों (गाँ) ॐ पातु मर वाक्यं समायां शब्दपिणीम् ।

ॐदै ॐ पातु में बाहृयुगनं बहमकारणम् ॥

ॐव पातु में पादवगनं ब्रह्मकारणम् ।

ॐस्य ॐ पातु मैं निष्ठा सजलं पादनैर्युतम् ॥

ॐधी ॐ पात में नित्यं प्रकृति शब्दकारणम् ।

ॐम ॐ पातु मैं नित्यं मनो बहमस्वरूपिणीम् ॥

ॐहि ॐ पातु में बुद्धि परबहममयं सदा।

ॐघि ॐ पात में नित्याहंकार यथा तथा ॥

ॐ यो ॐ पातु मैं नित्यं पृथिवी पार्थिवं वपुः।

ॐयो ॐ पति मैं नित्यं जनं सर्वत्र सर्वदा॥

ॐनः ॐ पातु मैं नित्यं तेजः पुंजं यथा तथा|

ॐॐ पात में नित्यमनिनं देह कारणम् ॥

ॐचो ॐ पातु में नित्यमाकाशं शशि सन्निमम्।

ॐदॐ पात में जिहां जप वजस्व कारणम् ॥

ॐयात् ॐ पातु में चित्तं शिवज्ञानमयं सदा।

ॐ तत्वानि पातु में नित्यं गायत्री परदेवता ॥

ॐ भूर्भुवः स्वः पातु मैं नित्यं ब्रहमाणी जठरं क्षुधा।

त्वष्टा में सततै पातु ब्रह्माणी भूर्भुवः स्वरः ॥

। फअतिः॥

काम क्रोधादिकं सर्वस्मरणाद याति साम्यताम् ।

इदं कवचमनात्वा गायी प्रजपेद यदि ॥

बक्षादि जपेनैव न सिद्धिःजायतें पिये |

गायत्री वाचनात् सर्व स्मरणं सिद्ध्यति धुवम् ।

पठित्वा कवचं विप्रो गायनी सकृदुच्चरेत् ॥

सर्वपापविनिर्मुक्तो जीवन्मुक्तो मर्वेद द्विजः।

इदं कवचमजात्वा कवचान्यं पठेत् तु यः॥

सर्व तस्य वृथा देवि त्रैलोक्य मानादिकम् ॥

गायत्री कवचं यस्य जिवायां विदयते सदा।

तदाऽमृतमयी जिहवा पवित्र जप पूजने ॥

इदं कवचमज्ञात्वा ब्रहमविदयां जपेदयादि ।

व्यर्थ भवति चाचणागि तज्जपं वन रोदनम् ॥

बहमहत्या सुरापान स्तेयं गर्वानागमः।

महानि पातकान्येव स्मरणान्नाशमाप्नुयः॥

॥ गायत्री मन्त्रात्मक कवच सम्पूर्ण ॥




Post a Comment

0 Comments