Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shri Durga Ashtakshar Sadhana-दुर्गा अष्टाक्षर मंत्र साधना

  Shri Durga Ashtakshar Sadhana-दुर्गा अष्टाक्षर मंत्र साधना





विनियोगः

ॐ अस्य श्री दुर्गाष्टाक्षरमंत्रस्य महेश्वर ऋषिः।

श्री श्री दुर्गाष्टाक्षरात्मिका देवता।

दुबीजम् । हीं शक्तिः। ॐ कीलकाय नम इति दिग्बन्धः।

धर्मार्थकाममोक्षार्थ जपे विनियोगः।

ऋष्यादियास :

ॐ महेश्वरऋषये नमः शिरसि |

अनुष्टुपछन्दसे नमः मुखे।

श्रीदुर्गाष्टाक्षरात्मिकादेवतायै नमो हदि ।

दुबीजाय नमो नाभौ।

ही शक्तये नमो गुहये।

ॐ कीलकाय नमः पादयोः।

नमो दिग्बन्धः इति सर्वा |

करन्यास:

ॐ हां अंगुष्ठभ्यां नमः।

ॐ हीं तर्जनीभ्यां नमः।

ॐ हूं मध्यमाभ्यां नमः।

ॐ है अनामिकाभ्यां नमः।

ॐ हौं कनिष्ठिकाभ्यां नमः |

ॐ हः करतलकरपृष्ठाभ्यां नमः |

हृदयादिन्यास:

ॐ हां हृदयाय नमः।

ॐ ह्रीं शिरसे स्वाहा । (नमः)

ॐ हं शिखायै वौषट|

ॐ हैं कवचाय हुम्।

ॐ ह्रौं नेत्रत्रयाय वौषट|

ॐ हः अस्त्राय फट|

ध्यान:

ॐ दूर्वानिभां त्रिनयनां विलसत्किरिटा शंखाब्जखड्गशरखेटकशूनचापान |

संतर्जनिम् च दधर्ती महिषासनस्थां दुर्गा नवारकुनपीठगतां भजेऽहम् ॥

दुर्गा अष्टाक्षर मंत्र

"ॐ ह्रीं दुंदुर्गायै नमः


durgayai Namah

There is a Purscharan of eight lakhs. (There is no need for Dashansh Yagya)





Post a Comment

0 Comments