Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Kinkini Stotram-| किङ्किणी स्तोत्रं॥

 Kinkini Stotram-| किङ्किणी स्तोत्रं॥





All pooja or rituals should end with this stotra .

Person should offer flowers while reciting this stotra.



इस स्तोत्र के साथ सभी पूजा या अनुष्ठान समाप्त होने चाहिए।

इस स्तोत्र का पाठ करते समय व्यक्ति को पुष्प अर्पित करना चाहिए।



किं किं दुःखं सकल जननि ! क्षीयते न स्मृतायाम्।

का का कीर्तिः कुल कमलिनी प्राप्यते नार्चितायां || 1 ||

किं किं सौख्यं सुरवर नुते ! प्राप्यते न स्तुतायाम् ।

कं कं योगत्वयि न तनुते चित्तमालम्बितायाम् ॥ 2 ॥

स्मृता भव - भय - ध्वंसि, पूजिताऽसि शुभकरि ।

स्तुता त्वं वान्छितां देवि ! ददासि करुणाकरे || 3 ||

परमानन्द बोधाद् विरुपे ! तेजःस्वरुपिणि,

देव वृन्द शिरो रत्न निघृष्टचरणाम्बुजे !

चिद् विश्रान्ति महा सत्ता मात्रे मात्रे! नमोऽस्तु ते ||३||

सृष्टि स्थित्युपसंहार हेतु भूते सनातनि !

गुण यात्मिकाऽसि त्वं जगतः करणेच्छया ||४||

अनुग्रहाय भूतानां गृहीत दिव्य विग्रहे !

भक्तस्य मे नित्य पूजा युक्तस्य परमेश्वरि ||५||

ऐहिकामष्मिकी सिद्धिं देहि त्रिदश वन्दिते!

ताप त्रय परिम्लान भाजनं त्राहि मां शिवे ||६||

नान्यं वदामि न शृणोमि न चिन्तयामि |

नान्यं स्मरामि न भजामि न चाश्रयामि |

त्यक्त्वा(त्वक्त्वा) त्वदीय चरणाम्बुजमादरेण |

मां त्राहि देवि ! कृपया मयि देहि सिद्धिम् ॥ 7 ॥

अज्ञानाद् वा प्रमादाद् वा, वैकल्यात् साधनस्य च |

यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ॥ ८॥

द्रव्य हीनं क्रिया हीनं श्रद्धा मन्त्र विवर्जितम् ।

तत्सर्वं कृपया देवि ! क्षमस्व त्वं दया निधे ॥ ९ ॥

यन्मया क्रियते कर्म तन्महत् स्वल्पमेव वा|

तत्सर्वं च जगद्धात्रि! क्षन्तव्यमयमज्जलिः || १०||

॥ इति श्री किङ्किणी स्तोत्रं सम्पूर्णं ॥




Post a Comment

0 Comments