Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shashthi Devi Stotram-षष्ठी स्तोत्रम्

 Shashthi  Devi Stotram-षष्ठी स्तोत्रम्




Shashti Devi Strot The great festival of Chhath has started. Shashthi Devi is the presiding deity of babies. It is believed that those who do not have children, if they worship Shashti Devi, then they get children.


Shashti Devi Strot: The festival of Chhath has started. Today is the sixth date of Shukla Paksha of Kartik month. Bhagwati Shashthi Devi is the presiding deity of babies. It is believed that those who do not have children, if they worship Bhagwati Shashti Devi, then they get children. Along with this, this goddess also provides longevity to the children. Shashthi Devi had appeared from the sixth part of the original nature. That is why she is named Shashti Devi. She is the Manasputri of Brahma ji. He is also known as Devasena. She is also called the goddess who gives sons.


It is believed that this is the goddess who makes children cry, laugh, feed and caress in their dreams. It is said that when Chhathi is worshiped after the birth of a child, then only Shashti Devi is worshiped during this time. Talking about Chhath Puja, during this time Shashthi Devi Stotra should also be recited. Let's read Shashti Devi Stotra.


                                                     स्तोत्रं शृणु मुनिष्ठ सर्वकामशुभावहम् ।

वाञ्छाप्रदञ्च सर्वेषां गूढं वेदेषु नारद ॥ १ ||

प्रियवत उवाच-

नमो देव्यै महादेव्यै सिदध्यै शान्त्यै नमो नमः |

शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥२॥

वरदायै पुत्रदायै धनदायै नमो नमः ।

सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः |॥३॥

शक्तिषष्ठीस्वरुपायै सिद्धायै च नमो नमः |

मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः || ४ ||

सारायै सारदायै च परायै सर्वकर्मणाम्।

बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः||१||

कल्याणदायै कल्याण्यै षष्ठीदेव्यै नमो नमः |

फलदायै फलिन्यै च फलदायै च कर्मणाम्।

प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः || ६ ||

पूज्यायै स्कंदकान्तायै सर्वेषु सर्वकर्मसु।

देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ||

७ ||

शुद्ध सत्वस्वरूपायै वन्दितायै नमो नमः |

धनं देहि भियं देहि पुत्रदेहि सुरेश्वरि ॥ ८ ॥

धर्म देहि यशो देहि षष्ठीदेव्यै नमो नमः।

देहि भूमि प्रजां देहि राज्यं देहि सुपूजिते।

कल्याणञ्च जयं देहि षष्ठीदेव्यै नमो नमः ॥ ९॥

इति देवीञ्च संस्तूय लेभे पुत्रं प्रियवतः।

यशस्विनञ्च राजेन्द्रं षष्ठीदेवीप्रसादतः ॥ १० ॥

षष्ठीस्तोत्रमिदं ब्रह्मन य: अणोति दिने दिने।

अपुत्रो लभते पुत्रवरं सुचिरजीविनम् ॥ ११ ॥

वर्षमेकञ्च यो भक्त्या इदं स्तोत्रं गुणोति च।

सर्वपापविनिर्मुक्तौ महावन्ध्या प्रसूयते ॥ १२ ॥

वीरपुत्रञ्च गुणिनं विद्यावन्तं यशस्विनम्।

सुचिरायुष्यमन्तमेव षष्ठीदेवी प्रसादतः ॥ १३ ॥

॥ इति श्रीब्रह्मवैवर्त महापुराणे नारायणनारदसम्बादे

प्रकृतिखण्डे षष्ठीस्तोत्रं समाप्तं॥




Post a Comment

0 Comments