Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shri Ganga Kavach- श्री गङ्गा कवच

 Shri Ganga Kavach- श्री गङ्गा कवच 



 Shri Ganga Kavach- श्री गङ्गा कवच 

विनियोगः

ॐ गङ्गायै नमः | गङ्गाकवचस्य विष्णुरषिविराटछन्दः

चतुर्दश पुरुष उद्धारण अर्थ पाठे विनियोगः।

ॐ द्रव्यरूपा महाभागा स्नाने च तर्पणेऽपि च |

अभिषेके पूजने च पातु मां शुक्लरुपिणी || १ ||

विष्णुपादप्रसूतासि वैष्णवी नामधारिणी|

पाहि मा सर्वतो रक्षेद्गंगा त्रिपथगामिनी ||२||

मन्दाकिनी सदा पातु देहान्ते स्वर्गवल्लभा |

अलकनन्दा च वामभागे पृथिव्यां या तु तिष्ठति ||३||

भोगवती च पाताले स्वर्ग मन्दाकिनी तथा|

पञ्चाक्षरमिमं मन्नयः पठेच्छृणुयादपि || ४ ||

रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ।

गुर्विणी जनयेत् पुत्रं बन्ध्या पुत्रवती भवेत्. ||५||

गङ्गास्मरणमात्रेण निष्पापो जायते नरः |

यः पठेद गृहमध्ये तु गङ्गास्नानफलं लभेत् ||६||

स्नानकाले पठेद्यस्तु शतकोटिफलं लभेत् ।

यः पठेत्प्रयतो भक्त्या मुक्तः कोटिकुलैः सह ॥ ७ ॥

॥ इति श्रीविष्णुयामने शिवपार्वती सम्बादे गँगाकवचं सम्पूर्ण ॥




Post a Comment

0 Comments