Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Vansh Labhakya Kavach-वंशलाभाख्य कवच

 Vansh Labhakya Kavach-वंशलाभाख्य कवच





This armor is supposed to increase the vansh.

According to Bhairavtantra, Shri Narad Muni asks Mahadevji. That you are the knower of all religions. O Parvati Vallabh by grace

Tell me the armor called Banshnaam. Then Maladevji says Muni Shrestha Narada. Yal Kavach is rare in all the three worlds. This

With the effect of Kavach, Kamala made Kamadeva. Parvati to Ganesha and Kartikeya. Indrani to Jayant and the god-wives

Letters and best children have been received.



नारद उवाच

भगवन सर्वधर्मज्ञपार्वतीप्राणवल्लभ।

वंशलाभाख्यकवचं कृपया में प्रकाशय ॥

ईश्वर उवाच

वंशलाभाख्यकवचं दुर्लभं भुवनत्रये ।

यस्य प्रसादात कमला लेंभे तनयमुत्तमम ॥

कामदेवमपर्णा च विनायक षडाननौ।

जयन्तभिंद्रवनिता देवपत्न्यः सुतानपि ॥

विनियोगः

अस्य वंशलाभाख्यकवचस्य भैरवऋषिरनुष्टुपछन्दः

श्रीपार्वती देवता जीवित तनय प्राप्तये विनियोगः।

पार्वती में शिरः पातु वक्त्रं पातु महेश्वरी।

भवानी नयने पातु भुवौ शङ्करसुंदरी॥

मध्येपातु महेशानी नितम्ब सुरवन्दिता|

उझ गौरी सदा पातु कौविकी जानुयुग्मकम्॥

बाहू द्वौ सुमुखी पातु पाणियुग्मं सुभाविनी।

पादौ ब्रह्ममयी पातु वर्ण भुवनेश्वरी ॥

नासिके ललिता पातु कण्ठं त्रिपुरसुन्दरी।

रुद्राणी हृदय पातु स्तनद्वन्द्व महेश्वरी॥

आपादमस्तकं पातु सर्वाङ्ग सर्वमङ्गला।

इति ते कथितं विप्र कवचं देवपूजितम्॥

पठित्वा धारयित्वा च अक्षयं तनयं लभेत|

ध्यानमस्या: प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः॥

सहस्त्रादित्यसकाशां सर्वाभरणभूषिताम्।

त्रिनेत्रां पाणिविन्यस्तपाशांकुशवराभयाम् ॥

॥ श्रीभैरवतन्नेशिवनारद सम्वादे वंशलाभाख्यकवचं सम्पूर्ण ॥




Post a Comment

0 Comments