Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Lakshmi Suktam-लक्ष्मी सूक्त

 Lakshmi Suktam-लक्ष्मी सूक्त





सरसिजनिलये सरोजहस्ते धवनतरां शुकगन्धमाल्यशोभे |

भगवति हरिवन्भे मनोजेत्रिभुवन भूतिकरि प्रसीद मट्टयम् ॥

धनमन्निर्धनं वायुर्धनं सूर्यो धनं वसुः।

धनमिन्द्रो बृहस्पतिवरुण धनमश्विनौ ||

वैनतेय सोमं पिब सोमं पिबतु वृत्रा ।

सोमं धनस्य सोमनो मट्टयं ददातु सोमिनः ||

न क्रोधो न च मात्सर्यं न नोभो नाशुभा मतिः |

भवन्ति कृत पुण्यानां भक्तानां सूक्तजापिनाम् ॥

पद्मनने पद्महरू पद्मक्षि पद्मसम्भवे |

तन्मे भजसि पद्माक्षि येन सौख्यं नमाम्यहम् ||

विष्णुपत्नी क्षमा देवी माधवीं माधवप्रियाम् |

विष्णुप्रियां सखी देवी नमाम्यच्युत बल्लभाम् ॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि ।

तन्नो लक्ष्मीः प्रचोदयात् ||

पद्मनने पद्मिनिपद्मपन्ने पद्मपन्ने पद्मप्रिये पद्मदनायताक्षि |

विश्वप्रिये विश्वमनोनुकूने त्वत्पादपञमयि सन्निधत्स्त्व ||

आनन्दः कर्दमः श्रीदश्चिकत्रीत इति विश्रुताः |

ऋषयः श्रियपुत्राश्च मय श्रीदेवी देवता ॥

ऋणरोगादि दारिद्र्यं पापन्च अपमृत्युवः |

भयशोकमनस्तापा नश्यन्तु मम सर्वदा ||

श्रीवर्चस्यमायुष्यमारोग्यमाविधाच्छोभमानं महीयते।

धनधान्यपशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥




|| अस्तु॥

Post a Comment

0 Comments