Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Sri Lakshmi Ashtottara Shatnam Stotram- श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

Sri Lakshmi Ashtottara Shatnam Stotram- श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्




देव्युवाच

देवदेव ! महादेव ! त्रिकालज्ञ! महेश्वर!

करुणाकर देवेश ! भक्तानुग्रहकारक ||

अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः॥

ईश्वर उवाच

देवि! साधो महाभागे महाभाग्य प्रदायकं |

सर्वेश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ||

सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ।

राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परं ॥

दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ।

पद्मादीनां वरान्तानां निधीनां नित्यदायकम् ॥

समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदं।

किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकं ॥

तव प्रीत्याय वक्ष्यामि समाहितमनाष्श्रुणु।

अष्टोत्तर शतस्यास्य महालक्ष्मीस्तु देवता॥

क्लिं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी।

अगन्यासः करन्यासः स इत्यादि प्रकीर्तितः॥

ध्यानम्

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदा

हस्ताभ्याममयप्रदां मनिगणैः नानाविधैः भूषितां |

भक्ताभिष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां

पार्वे पङ्कज शङ्ख पद्म निधिभिः युक्तां सदा शक्तिभिः॥

सरसिज निलये सरोजहस्ते धवल तराशक गन्धमाल्य शोभे|

भगवति हरिवल्लभे मनोजे त्रिभुवन भूतिकरि प्रसीदमह्यम् ॥


प्रकृति, विकृति, विद्या, सर्वभूत हितपदा ।

अहा, विभूति, सुरभि, नमामि परमात्मिकम् ॥ १॥

वार्च, पद्मनयां, पद्म, शुचिं,स्वाहां, स्वधां, सुधां|

धन्या, हिरण्ययी, बाक्ष्मी, नित्यपुष्टा, विभावरी ॥२॥

अदितिं च, दिति, दीप्ता, बसंधा, वसुधारिणी।

नमामि कमला, कान्ता, क्षमा,क्षीरोद सम्भवाम् ॥ ३॥

अनुग्रहपरां, बहि, अनघां, हरिवन्धमा ।

अशोका, मैमृतां दीप्ता, बोकशोक विनाशिनीम् || ४ ||

नमामि धर्मनिनयां, करुणां, बोकमातरं।

पद्मप्रिया, परहस्तां, पक्षी, पद्मसुन्दरीम् ||५||

पग्रेडवा, पासी, पद्मनाभर्तियां, रमा |

पत्रमानाघरा, देवी, परिनी, परगन्धिानीम् ॥ ६॥

पुण्यगन्धा, सुप्रसन्ना, प्रसादाभिमुखी, प्रश्नां |

नमामि चन्द्रवदना, चन्द्रा, चन्द्रसहोदरीम् ॥७॥

चतुर्भुजा, चन्द्रमा, इन्दिरा, मिन्दुशीतनां |

आहबाद जननी, पष्टि, शिवां, शिवकारी, सतीम् ॥ ८॥

विमना, विश्वजननी, तुष्टी, दारिदय नाशिनी ।

प्रीति पुष्करिणी, शान्ता, शुकनमान्याम्बरा, प्रियम् ॥ ९॥

भास्करी, बिन्वनिमयां, वरारोहा, यशस्विनी

वसुन्धरा, मंदाराणा, हरिणी, हेममानिनीम् ॥ १० ॥

धनधान्यकरी, सिलिं,स्नैणसौम्या, शुभप्रदा|

नृपवेश्म मतानन्दा, वरलक्ष्मी, बसुपदाम् || १४ ||

शुभा, हिरण्यपाकारां, समुद्रतनयां, जयां।

नमामि मनानां देवी, विष्णु वक्षःस्थन स्थिताम् | १२||

विष्णुपत्नी, प्रसन्नाक्षी, नारायण समाश्रितों।

दारिद्रय बसिनी, देवी, सर्वोपद्रव वारिणीम् ॥ १३ ॥

नवदुर्गा, महाकाली, ब्रह्म विष्णु शिवात्मिकां |

त्रिकालज्ञान सम्पन्ना, नमामि भुवनेश्वरीम् ॥ १५॥

लक्ष्मी क्षीरसमुद्रराज तनयां औरणगधामेश्वरी।

दासीभूत समस्तदेव वनिता बोकैक दीपाइकुराम् ॥

श्रीमन्मन्द कटाक्ष बब्ध विभवद - बहमेन्द्र गड्गाधेरा।

त्वां नैनीक्य कुटम्बिनी सरसिजां वन्दे मुकुन्दप्रियाम् ॥ १५॥

मातर्नमामि! कमने! कमनायताति!

श्री विष्णु इत-कमनवासिनि! विश्वमातः!

क्षीरोदजे कमन कोमन गर्मगौरी!

ब्रक्ष्मी! प्रसीद सततं समतां शरण्ये || १६॥

त्रिकानं यो जपेतु विदवान षण्मासं विजितेन्द्रियः।

दारिद्रय ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः॥

देवीनाम सहस्त्रेषु पुण्यमष्टोत्तरं शतं ।

येन प्रिय मवाप्नोति कौटिजन्म दरिद्रतः ||१०॥

भृगवारे शतं धीमान पठेत वत्सरमाजकं

अष्टैश्वर्य भवाप्नोति कुबैर इव भूतने ॥

दारिद्रय मोचन नाम स्तोत्रमम्बापर शतं ।

येन प्रिय मवाप्नोति कोटिजन्म दरिदतः ॥ १८ ॥

भक्त्वात विपनान् भोगान् सायुज्यमाप्नुयात् ।

प्रातःकाले पठेन्नित्यं सर्वे दुःखोप शान्तये ।

पठन्तु चिन्तयेदेवी सर्वाभरण भूषिताम् ॥ १९ ॥

॥ इति श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रं सम्पूर्णम् ॥




Post a Comment

0 Comments