Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Matruka Stotra-मातृका स्तोत्र

    Matruka Stotra-मातृका स्तोत्र


गणेश बहनक्षत्र योगिनी राशिरुपिणीम् ।

देवी मन्त्रमयीं नौमि मातृकां पीठरूपिणीम् || १ ||
प्रणमामि महादेवी मातृकां परमेश्वरीम् ।
कालहल्लोहनोल्नोलकतना नाशन करिणीम् ||२||
यदक्षरैक मात्रेऽपि संसिद्धे स्पद्धते नरः।
रविताताक्ष्येन्द्र कन्दर्पशङ्कराननविष्णुभिः || ३ ||
यदक्षर शशि ज्योत्स्त्रा मण्डितं भुवनत्रयम् ।
बन्दे सर्वेश्वरी देवी महाश्रीसिद्ध मातृकाम् || ४ ||
यदक्षर महासून प्रोतमेतज्जगत् त्रयम् |
ब्रहमोण्डादि कटाहान्तं तां वन्दे सिद्धमातृकाम् ||५||
यदेकादशमाधारं बीजं कोणत्रयोद्भवम् ।
ब्रह्माण्डादि कटाहान्तं जगदद्यापि दृश्यते ||६||
अकचादि तटोन्नद्ध पयसासर वर्गिणीम् ।
ज्येष्ठाड्गबाहुहूत् पृष्ठकटिपाद निवासिनीम् ॥ ७ ॥
तमिकाक्षरोद्धारा सारात्सारा परात्परम् ।
प्रणयामि महादेवीं परमानन्दरुपिणीम् ॥ ८॥
अद्यापि यस्या जानन्ति न मनागपि देवताः।
केयं कस्मात् क्केनेतिसरूपारूप भावनाम् ॥९॥
वन्दे तामहमक्षय्य मातृकाक्षररुपिणीम् |
देवी कुल कलोल्लोन प्रोल् बसन्ती परांशिवाम् || १०||
वर्गानुक्रम योगेन यस्या मात्राष्टकं स्थितम् ।
वन्दे तामष्टवर्गात्थ महासिद्धाष्टकेश्वरीम् || ११ ||
कामपूर्णज काराय श्रीपीठान्तर्निवासिनीम् ।
चतुराज्ञी कोशभूतां नौमि श्रीत्रिपुरामहम् || १२ ||
॥ फलश्रुति॥
इति द्वादशभिश्लोके स्तवनं सर्वसिद्धिकृत् ।
देव्यास्त्वं खण्डरूपायाः स्तवनं तव तद्यतः || १३ ||
तोय तत्त्वमयी व्याप्ति रितिसम्यक् प्रदर्शिता |
अस्यानिः फाननाञ्चिते तत्तत्वं स्वात्मसात्कृता || १४ ||
॥ अस्तु॥



Post a Comment

0 Comments