Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Panchashloki Ganeshpuran-पञ्चश्लोकि गणेशपुराण

Panchashloki Ganeshpuran-पञ्चश्लोकि गणेशपुराण



श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा
तत्खण्डं प्रथम महागणपतेश्चोपासनाख्यं यथा |
संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजन
कर्तुं सृष्टिमिमा स्तुतः स विधिना व्यासेन बुद्ध्याप्तये ||
संकष्ट्याश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै
दुर्वाणां मुहिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम्।
तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ
ताः सर्वा न समर्थ एव कथितुं बमा कुतो मानवः॥
क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः
सिंहाकः स विनायकों दशभुजो भूत्वाथ काशी ययौ |
हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवं
त्रेतायां शिवनन्दनो रसभुजौ जातो मयूरध्वजः॥
हत्वा तं कमनासुरं च सगणं सिन्धुं महादैत्यपं
पश्चात् सिद्धिमती सुते कमलजस्तस्मै च ज्ञानं ददौ ।
वापरे तु गजाननो युगभुजो गौरीसुतः सिन्दुरं
सम्यद्य स्वकरेण तं निजमुखै चाखुध्वजो निप्तवान् ||
गीताया उपदेश एव हि कृतो राजे वरेण्याय वै
तुष्टायाथ च धूमकेतुरभिधो विप्र सधर्मर्धिकः।
अश्वाइँको द्विभुज़ो सिता गणपतिइँच्छान्तकः स्वर्णदः
क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ||
एतच्छलोकसुपञ्चकं प्रतिदिनं भक्त्या पठेद्यः पुमान
निर्वाणं परमं व्रजेत् स सकलान् भुक्त्वा सुभोगानपि |
|| अस्तु ||



Post a Comment

0 Comments