Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

SwamivashyakariShatru Vidhwansani Stotra-स्वामिवश्यकरी शत्रुविध्वंसिनी स्तोत्रम

 

SwamivashyakariShatru Vidhwansani  Stotra-स्वामिवश्यकरी शत्रुविध्वंसिनी स्तोत्रम्



SwamivashyakariShatru Vidhwansani  Stotra-स्वामिवश्यकरी शत्रुविध्वंसिनी स्तोत्रम

विनियोगः

ॐ अस्य श्री स्वामिवश्यकरी शत्रुविध्वंसिनी स्तोत्रमन्त्रस्य, पिप्पलायन ऋषिः, अनुष्टुप् छन्दः,

श्री रामचन्द्रो देवता मम स्वामिप्रीत्यर्थ मत्सकाशात शत्रोः पिशाचवत् पलायनार्थे जपे विनियोगः।

ऋष्यादिन्यासानन्तरम्

करन्यास-

ॐ रां अंगुष्ठाय नमः।

ॐरी तर्जनीभ्यां नमः|

ॐ मध्यमाभ्यां नमः।

ॐ अनामिकाभ्यां नमः।

ॐ रौं कनिष्ठिकाभ्यां नमः।

ॐ र करतलकरपृष्ठाभ्याम् नमः |

एवं हृदयादि न्यासं कृत्वा ||

ॐ रां हृदयाय नमः।

ॐरीं शिरसे नमः।

ॐ शिख्याय वौषट।

ॐरैकवचाय हुम्।

ॐ रौं नेत्रत्रयाय वौषट |

ॐ रः अस्त्राय फट्।

|| ध्यानम्॥

ॐ कालाम्भोधरकान्तिकायमनसं वीरासनाध्यासितं मुद्रां ज्ञानमयी दधानमपरां हस्ताम्बुजे जानुनी |

सितां पार्श्वगतां शिरोमहकरां विद्युन्निभं राघवं पश्यन्ती मुकुटं गदादिविविध कल्पोज्ज्वलांगी भजे ॥

एवं ध्यात्वा जपेत् ||

॥ विभीषण उवाच||

ॐ स्वामिवश्यकरी देवी प्रीतिवृद्धिकरी मम शत्रुविध्वंसिनी रौद्री त्रिशिरा सा विलोचनी || १ ||

अग्निाला रौद्रमुखी घौरदंष्ट्रा त्रिशूलिनी | दिगंबरी मुक्तकेशी रणपाणिमहोदरी ||२||

एकराइ वैष्णवी धोरै शत्रुमुद्दीश्य ते विषम् । प्रभुमुद्दीश्य पीयूषं प्रसादादस्तु ते सदा ||३||

मन्त्रमेतज्जपेन्नित्यं विजय शत्रुनाशनम् | स्वामिप्रीत्यभिवृद्धिहि जपात्तस्य न संशयः || ५ ||

सहस्त्रंत्रितयं कृत्वा कार्यसिद्धिर्भविष्यति | उपाशांशतो होमः सर्वपैस्तंन्दुलैः घृतैः ||१||

पञ्जखाययुतैर्तुत्वा स्वामिवश्यकरी तथा| ब्राह्मणान् भोजयेत्पश्चादात्माभीष्टफलप्रदः ||६||

॥ इति श्री स्वामिवश्यकरी शत्रुविध्वंसिनी स्तोत्र ||



Post a Comment

0 Comments