Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

galchandika Mantra Stotra-मंगलचण्डिका मन्त्र स्तोत्र

 Mangalchandika Mantra Stotra-मंगलचण्डिका मन्त्र स्तोत्र



galchandika Mantra Stotra-मंगलचण्डिका मन्त्र स्तोत्र

If you have Manglik Dosha in your Kundali, due to which you are not getting married. Marriage is getting delayed.

Or if it is for more than one marriage, then this ritual must be done or done.


मंत्र

आं हीं श्रीं क्त्री सर्वपूज्ये देवी मंगलचण्डिके हूं हूं फट् स्वाहा |

(देवी भागवते)

मङ्गल चण्डिका स्तोत्र

॥ ध्यानम्॥

देवी षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् |

बिंबोष्ठी सुदती शुद्धां शरत्पद्मनिभानननाम् ||

श्वेतचंपकवर्णाभा सुनीलोत्पन नोचनाम् |

जगद्धात्री च दात्री च सर्वेभ्यः सर्वसंपदाम् ।

संसार सागरे घोरे ज्योतिरुपां सदाभजे ||

॥ स्तोत्रम् ॥

॥ महादेव उवाच ||

रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके।

हारिके विपदां राशेर्हर्षमगनकारिके || ९ ||

हर्ष मंगलदक्षे च हर्षमगनदायिके।

शुभे मंगनदक्षे च शुभे मंगलचण्डिके ||२||

मंगले मंगलाई च सर्वमंगलमंगले|

सतां मंगलदे देवि सर्वेषां मनानालये || ३ ||

पूज्ये मंगलवारे च मङ्गनाभीष्ट देवते|

पूज्य मंगलभूपस्य मनुवंशस्य संततम् ॥ ४ ॥

मंगलधिष्ठातृ देवी मङ्गलानां च मंगले|

संसारमंगनाधारे मोक्षमंगलदायिनी ||५||

सारे च मंगलाधारे पारे च सर्वकर्मणाम् ।

प्रतिमंगलवारे च पूज्ये मङ्गनसुखप्रदे || ६ ||

स्तोत्रेणानेन शंभुश्च स्तुत्वा मंगलचण्डिकाम् ।

प्रतिमंगलवारे च पूजांदत्वा गतः शिवः ||७||

प्रथमे पूजिता देवी शिवेन सर्वमङ्गला |

द्वितीये पूजिता सा च मङ्गनेन ग्रहेण च ||८||

तृतीये पूजिता भद्रा मंगलेन नृपेण च |

चतुर्थ मंगनबारे सुंदरीभिः प्रपूजिता || ९||

पंचमे मंगला कांक्षिनरैर्मङ्गल चण्डिका |

पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥ १० ॥

ततः सर्वत्र संपूज्या बभूव परमेश्वरी|

देवश्च मुनिभिश्चैव मानवैर्म नुभिर्मुनै ॥ १९ ॥

देवाश्च मंगलस्तोत्रं यः शृणोति समाहिताः।

तन्मानं भवेत्तस्य न भवेतदमङ्गलम् || १२ ||

वर्धते पुत्रपौत्रैश्च मङ्गानं च दिने दिने |

(देवी भागवते)

|| अस्तु॥



Post a Comment

0 Comments